________________
५८ rrrrrror
wommmmmwww'मन्नह जिणाण आणं' स्वाध्यायः
अभव्यानां पुनर्बोधिबीजस्य का वार्ता ? लब्धयोऽपि काश्चन न भवन्ति नियमेन पुंसां स्त्रीणां वा ।
["जिण-बल-चक्की-केसव-संभिन्न-जंघचरण-पुब्वे य ।
भणिया वि इत्थीए एयाओ न सत्तलद्धीओ ।।६।।"] "रिजुमइ-विउलमईओ सत्त य एयाओ पुव्वभणिआओ । लद्धीओ अभव्वाणं होंति नराणं पिन कयाई ।।७।। [विशेषावश्यकभाष्य-८०३ वृत्ति अभविअमहिलाणं पि हु एयाओ न हुंति भणिअलद्धीओ ।
महुखीरासवलद्धी वि नेअ सेसा उ अविरुद्धा ।।" [प्रवचनसारोद्धार-१५०८] एतत्सम्यक्त्वमेकभेदम्, द्विभेदम्, त्रिभेदम्, चतुर्भेदम्, पञ्चभेदम्, दशभेदं सप्तषष्ठिभेदसहितं च । तथोक्तम् -
[“एगविह-दुविह-तिविहं, चउहा-पंचविह-दसविहं सम्मं ।]
एगविहं तत्तरुई, निस्सग्गुवएसओ भवे दुविहं ।।९।। "खइअं खओवसमिअं, उवसमिअं इह भवे तिविहं । खइआइसासणजुअं, चउहा वेअगजुअं च पंचविहं ।।१०।।"
[प्र. सारोद्धार-९४३, ९४७] "निस्सग्गुवएसरुई, आणारुई सुत्तबीजरुइमेव । अभिगम-वित्थाररुई, किरिआ-संखेव-धम्मरुई ।।११।।"
[ठाणाङ्ग- १०/३/७५१,]
6. [जिन-बल-चक्रि-केशव-सम्भिन्न-जङ्घाचारण-पूर्वाश्च । भणिता अपि स्त्रिया एता न सप्तलब्धयः ।।।
ऋजुमति-विपुलमती सप्त चैताः पूर्वभणिताः । लब्धयोऽभव्यानां भवन्ति नराणामपि न कदाचित् ।। 7. अभव्यमहिलानामपि खलु एता न भवन्ति भणितलब्धयः । मधुक्षीराऽऽश्रवलब्धयरपि ज्ञेयाः शेषास्त्वविरुद्धाः ।। 8. एकविध-द्विविध-त्रिविधं चतुर्धा-पञ्चविध-दशविधं सम्यक् । ___ एकविधं तत्त्वरुचिः, निसर्गोपदेशतो भवेद् द्विविधम् ।। 9. क्षायिक क्षायोपशमिकमौपशमिकमिह भवेत् त्रिविधम् । क्षायिकादिसास्वादनयुतं चतुर्धा वेदकयुतं च पञ्चविधम् ।। 10. निसर्गोपदेशरुची आज्ञारुचिः सूत्रबीजरुचि एव । अभिगम-विस्ताररुची क्रिया-सक्षेप-धर्मरुचयः ।।