________________
धरह सम्मत्तं
16
"सक्किरिअं कारगमिह, तत्तरुई रोअगं तु सम्मत्तं ।
मिच्छदिट्ठी तत्ताई, [दीवंतो ?] दीवगं तं तु ।।१२।।" [ ६७ भेदानाह "चउसद्दहण-तिलिंगं दसविणय-तिसुद्धि-पंचगयदोस । अट्ठपभावण-भूसण-लक्खणपंचविहसंजुत्तं ।।१३।। छब्बिहजयणाऽऽगारं, छब्भावणाभाविअं च छट्ठाणं । इय सत्तसट्ठि दंसणभेयविसुद्धं तु सम्मत्तं ।।१४।। जाणंतस्स वि आगमअब्भासो गीअजणनिसेवा । वावन्न-कुदंसणवज्जणा य संमत्तसद्दहणा ।।१५।। लिंगति सुस्सूसा, सुअस्स छुहिअस्स जह य । तहऽणुट्ठाणे गुरुजण-वेआवच्चुज्जमो सम्मं ।।१६।। जिण-सिद्ध-पडिम-सुअ-धम्म-संघ-गुरु-उज्झ-साहु-संमत्ते । विणओऽवन्नासायणनासो थुइ-भत्ति-बहुमाणो ।।१७।। मण-वय-तणुसुद्धीओ दोसा संका य कंख विचिगिच्छा । परतित्थिअप्पसंसा तेहिं समं संथवो तह य ।।१८।। पावयणी धम्मकही, वाई नेमित्तिओ तवस्सी अ ।
विज्जासिद्धो अ कई अट्रेव पभावगा भणिआ ।।१९।। [प्रवचनसारोद्धार-९३४] १. 'लक्खण' इति मुद्रितसम्यक्त्वसप्ततिकायाम् । 11. सत्क्रिय कारकमिह तत्त्वरुचि रोचकं तु सम्यक्त्वम् । मिथ्यादृष्टिस्तत्त्वानि [दीपयन् दीपकं तं तु ।। 12. चतुर्विधश्रद्धानत्रिलिङ्गं दशविनयत्रिशुद्धिपञ्चगतदोषम् । अष्टप्रभावक-भूषण-लक्षणपञ्चविधसंयुक्तम् ।। 13. षड्विध-यतनाऽऽकारं षड्भावनाभावितं च षट्स्थानम् । इति सप्तषष्ठि-दर्शनभेदविशुद्धं तु सम्यक्त्वम्।। 14. जानतोऽपि आगमाभ्यासो गीतजननिसेवा । व्यापन्न-कुदर्शनवर्जनं च सम्यक्त्वश्रद्धानम् ।। 15. लिङ्गत्रिकं शुश्रूषा श्रुतस्य क्षुधितस्य यथा च । तथानुष्ठाने गुरुजनवैयावृत्योद्यमः सम्यक् ।। 16. जिन-सिद्ध-प्रतिमा-श्रत-धर्म-सङ्ग-गरूपाध्याय-साध-सम्यक्त्वे । ___ विनयोऽवर्णाशातना नाशः स्तुति-भक्ति-बहुमानः ।। 17. मन-वचन-तनुशुद्धयो दोषा शङ्का च काङ्क्षा विचिकित्सा । परतीर्थिकप्रशंसा तैः सह संस्तवस्तथा च।। 18. प्रावचनिको धर्मकथिको वादी नैमित्तिकस्तपस्वी च । विद्यावान् सिद्धश्च कवि अष्टैव प्रभावका भणिताः ।।
17