SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ६० 19 भूषणम् - पवयणथिज्ज पभावणा भत्ती कोसल्ल तित्थसेवा य । लक्षणम्- उवसम-संवेगो वि य निव्वेअणुकंप - अस्थिक्कं ।। २० ।। 20 जयणा वंदण-नमणं दणाणुपयाण - भास-संभासं । परतित्थि अदेवाणं, न करइ तग्गहिअपडिमाणं ।। २१ । । 21 'मन्नह जिणाण आणं' स्वाध्यायः राय-गण-बल- - सुरअक्कम - गुरुनिग्गह-वित्ति छच्च आगारा । भावण मूलं दारं पइट्ठआहार भायणनिही ।। २२ ।। 22 अस्थि जिओ तह निच्चो कत्ता, भुत्ता य पुण्णपावाणं । अत्थि सिवं तदुवाओ नाणाई ईअ छ ठाणाई ।। २३ ।। " [श्राद्धविधि-६ वृत्ति] अन्यत्र - 23 46 'सव्वत्थ उचिअकरणं, गुणाणुराओ रई अ जिणवयणे । अगुणेसु अ मज्झत्थं, सम्मद्दिट्ठिस्स लिंगाई ।।२४।। " इति सम्यक्त्वभेद-भूषण-लक्षण-दोष-लिङ्गस्वरूपम् । सम्यक्त्वं किं स्वरूपम् ? [पुष्पचूलिका- १११] 24 “से अ सम्मत्ते पसत्थसम्मत्तमोहणीयकम्माणुवेअणोवसमखयसमुत्थे पसमसंवेगाइलिंगे आयपरिणामे पत्ते ।। २५ ।। " इत्यावश्यके । २. 'सुरकम्म' हस्त० । ३. 'धुवं निव्वाणं ५ तस्सोवाओ ६ अ छ ठाणा' सम्यक्त्वसप्ततिका-५९, श्राद्धप्रतिक्रमण-६ वृत्तौ अयं पाठः । 19. प्रवचनस्थैर्य-प्रभावना-भक्ति-कौशल्य-तीर्थसेवाश्च । उपशम- संवेगावपि च निर्वेदाऽनुकम्पाऽऽस्तिक्यम् ।। 20. यतना वन्दन - नमनं दानानुप्रदान - भाष- संभाषणम् । परतिर्थिकदेवानां न करोति तद् गृहीतप्रतिमानाम् । । 21. राजगणबलसुराऽऽक्रम - गुरुनिग्रह - वृत्तिः षट् चाकाराः । भावना मूलं द्वारं प्रतिष्ठ- आधार - भाजन- निधिः ।। 22. अस्ति जीवस्तथा नित्यः कर्ता भोक्ता च पुण्यपापानाम् । अस्ति शिवं तदुपायो ज्ञानादि एतानि षट्स्थानानि ।। 23. सर्वत्रोचितकरणं गुणानुरागो रतिश्च जिनवचने । अगुणेसु च माध्यस्थ्यं सम्यग्दृष्टेः लिङ्गानि ।। 24. स च सम्यक्त्वः प्रशस्तसम्यक्त्वमोहनीयकर्मानुवेदनोपशमक्षयसमुत्थः प्रशमसंवेगादिलिङ्गः शुभोऽऽत्मपरिणामः प्रज्ञप्तः '
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy