________________
६०
19
भूषणम् - पवयणथिज्ज पभावणा भत्ती कोसल्ल तित्थसेवा य ।
लक्षणम्- उवसम-संवेगो वि य निव्वेअणुकंप - अस्थिक्कं ।। २० ।।
20
जयणा वंदण-नमणं दणाणुपयाण - भास-संभासं ।
परतित्थि अदेवाणं, न करइ तग्गहिअपडिमाणं ।। २१ । ।
21
'मन्नह जिणाण आणं' स्वाध्यायः
राय-गण-बल- - सुरअक्कम - गुरुनिग्गह-वित्ति छच्च आगारा ।
भावण मूलं दारं पइट्ठआहार भायणनिही ।। २२ ।।
22
अस्थि जिओ तह निच्चो कत्ता, भुत्ता य पुण्णपावाणं ।
अत्थि सिवं तदुवाओ नाणाई ईअ छ ठाणाई ।। २३ ।। " [श्राद्धविधि-६ वृत्ति]
अन्यत्र
-
23
46
'सव्वत्थ उचिअकरणं, गुणाणुराओ रई अ जिणवयणे ।
अगुणेसु अ मज्झत्थं, सम्मद्दिट्ठिस्स लिंगाई ।।२४।। "
इति सम्यक्त्वभेद-भूषण-लक्षण-दोष-लिङ्गस्वरूपम् ।
सम्यक्त्वं किं स्वरूपम् ?
[पुष्पचूलिका- १११]
24
“से अ सम्मत्ते पसत्थसम्मत्तमोहणीयकम्माणुवेअणोवसमखयसमुत्थे पसमसंवेगाइलिंगे आयपरिणामे पत्ते ।। २५ ।। "
इत्यावश्यके ।
२. 'सुरकम्म' हस्त० । ३. 'धुवं निव्वाणं ५ तस्सोवाओ ६ अ छ ठाणा' सम्यक्त्वसप्ततिका-५९, श्राद्धप्रतिक्रमण-६ वृत्तौ अयं पाठः ।
19. प्रवचनस्थैर्य-प्रभावना-भक्ति-कौशल्य-तीर्थसेवाश्च । उपशम- संवेगावपि च निर्वेदाऽनुकम्पाऽऽस्तिक्यम् ।। 20. यतना वन्दन - नमनं दानानुप्रदान - भाष- संभाषणम् । परतिर्थिकदेवानां न करोति तद् गृहीतप्रतिमानाम् । । 21. राजगणबलसुराऽऽक्रम - गुरुनिग्रह - वृत्तिः षट् चाकाराः । भावना मूलं द्वारं प्रतिष्ठ- आधार - भाजन- निधिः ।। 22. अस्ति जीवस्तथा नित्यः कर्ता भोक्ता च पुण्यपापानाम् । अस्ति शिवं तदुपायो ज्ञानादि एतानि षट्स्थानानि ।। 23. सर्वत्रोचितकरणं गुणानुरागो रतिश्च जिनवचने । अगुणेसु च माध्यस्थ्यं सम्यग्दृष्टेः लिङ्गानि ।। 24. स च सम्यक्त्वः प्रशस्तसम्यक्त्वमोहनीयकर्मानुवेदनोपशमक्षयसमुत्थः प्रशमसंवेगादिलिङ्गः शुभोऽऽत्मपरिणामः
प्रज्ञप्तः '