________________
धरह सम्मत्तं mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm ६१
25
26
सम्यग्दर्शनं तु यज्जैनेषु पदार्थेषु स्वतः परतो वा रुचिमात्रम् ।
"तमेव सच्चं निस्संकं जं जिणेहिं पवेईअं ।।२६।।" विशेषावश्यकवृत्तौ । सम्यक्त्वे प्राप्ते के गुणा इत्याह - "सस्सूस धम्मराओ, गुरुदेवाणं जहासमाहीए ।
वेआवच्चे नियमो, वयपडिवत्तीए भयणा उ ।।२७।।"[श्रावकधर्मपञ्चाशक-४] श्रीदर्शनस्य माहात्म्यमवगन्तव्यम् - "सम्मदिट्ठी जीवो, जइ वि हु पावं समायरे किंचि ।
अप्पो सि होइ बंधो, जेण न निद्धंधसं कुणइ ।।२८।।" [सावगपडिक्कमणसुत्तं-३६] इत्यादि । नरकेऽपि नारकाणामक्षिनिमीलनोन्मीलनमात्रसुखास्पृशामपि सम्यग्दृष्टीनां तथाविधशरीरवेदनाया अभावात्[वेऽपि?] मानसपीडा तु सम्यग्दृष्टीनां बहुतरा स्यात् । यदुक्तं श्रीभगवत्याम् -
___णेरइआ णं भंते ! सव्वे समवेअणा ? गोयमा ! नो इणटे समढे । से केणटेणं ? गोयमा ! नेरइआ दुविहा पण्णत्ता तं जहा-सण्णिभूआ य असण्णिभूआ य । तत्थ णं जे ते सण्णिभूआ ते णं महावेयणा, तत्थ णं जे असण्णिभूआ ते णं अप्पवेअणतरागा ।।२९।।"
समवेदनाः समानपीडाः, सञ्ज्ञा-सम्यग्दर्शनं तद्वन्तः सञ्जिनः, तेषां पूर्वकृत
४. अस्या गाथायाश्चतुर्थपादो विविधग्रन्थेषु भिन्नो दृश्यते तद्यथा-'दंसणपडिमा भवे एसा ।।' विंशतिविंशिका-१०/४, 'हवंति
सम्मत्त लिंगाइं ।।' श्रावकधर्मविधिप्रकरण-६९, 'वयपडिवत्तीइ भयणा उ ।।' श्रावकधर्मपञ्चाशक-४ । ५. वयपडिवत्ती भयणाओ' हस्त०।६. देवप्रतिकारकरणेन मिथ्यादृशां नारकाणां यथाविधा शरीरवेदना भवति, न तथाविधा
शरीरवेदना सम्यग्दृशां नारकाणामि' ति सम्भाव्यते । - सम्पा० । 25. तदेव सत्यं निःशवं यज्जिनैः प्रवेदितम् । 26. शुश्रूषा धर्मरागो गुरुदेवानां यथासमाधौ । वैयावृत्ये नियमो व्रतप्रतिपत्तौ भजना तु ।। 27. सम्यग्दृष्टि: जीवो यद्यपि खलु पापं समाचरेत् किञ्चित् । अल्पस्तस्य भवति बन्धो येन न निर्दयं कुरुते ।। 28. नैरयिका भगवन् ! सर्वे समवेदनाः ? गौतम ! नायमर्थः समर्थः । स केनार्थेन ? गौतम ! नैरयिका
द्विविधाः प्रज्ञप्तास्तद् यथा-सज्ञिभूताश्चासञ्जिभूताश्च । तत्र ये ते सज्ञिभूतास्तेषां महावेदनाः, तत्र ये तेऽसज्ञिभूतास्तेषामल्पवेदनाः ।