________________
मिच्छं परिहरह
~~
१८
अविकलकुलसीलसालिणीओ, विसुद्धकुलवंससंताणतंतुवद्धणप्पग(ब्भु)ब्भवप्पभाविणीओ, मणाणुकूलहियइच्छियाओ, अट्ठ तुज्झ गुणवल्लहाओ उत्तमाओ निच्चं भावाणुरत्तसव्वंगसुंदरीओ भारियाओ, तं भुंजाहि ताव जाया ! एताहिं सद्धिं विउले माणुस्सए कामभोगे, तओ पच्छा भुत्तभोगी विसयविगयवोच्छिन्नकोउहल्ले अम्हेहिं कालगएहिं जाव पव्वइहिसि ।
तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-तहावि णं तं अम्मताओ ! जनं तुझे मम एवं वयह-इमाओ ते जाया ! विपुलकुलबालियाओ जाव पव्वइहिसि, एवं खलु अम्मताओ ! माणुस्सयकामभोगा असुई असासया वंतासवा पित्तासवा खेलासवा सुक्कासवा सोणियासवा उच्चारपासवणखेलसिंघाणगवंतपित्तपूयसुक्कसोणियसमुब्भवा, अमणुनदुरूवमुत्तपूइयपुरीसपुत्रा, मयगंधुस्सासअसुभनिस्सासा, उब्वेयणगा, बीभत्था, अप्पकालिया, लहूसगा, कलमलाहिवासदुक्खा, बहुजणसाहारणा, परिकिलेसकिच्छदुक्खसज्झा, अबुहजणणिसेविया, सदा साहुगरहणिज्जा, अणंतसंसारवद्धणा, कडुगफलविवागा चुंडलिव्व अमुच्चमाणदुक्खाणुबंधिणो सिद्धिगमणविग्घा । से केस णंजाणति अम्मताओ ! के पुलिं गमणयाए ? के पच्छा गमणयाए ? तं इच्छामि णं अम्मताओ ! जाव पव्वइत्तए । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी-इमे य ते जाया ! अज्जयपज्जयपिउपज्जयागए सुबहु हिरन्ने य, सुवन्ने य, कंसे य, दूसे य, विउलधणकणग जाव संतसारसावएज्जे, अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं, पकामं भोत्तुं, पकामं परिभाएउं, तं अणुहोहि ताव जाया ! विउले माणुस्सए इड्डिसक्कारसमुदए, तओ पच्छा अणुहूयकल्लाणे, वड्डियकुलवंसतंतुकजम्मि जाव पव्वइहिसि । १८. ...ब्भउविवयभाविणीओ' हस्त० । १९. ...निस्सासु उब्विय.' हस्त० । २०. लघुस्वकाः-लघुस्वभावाः ।' २१. कलमलस्य
शरीरसत्काशुभद्रव्यविशेषस्याधिवासेन-अवस्थानेन दुःखा-दुःखरूपा ये ते तथा तथा बहुजनानां साधारणा भोग्यत्वेन ये ते तथा ।' २२. 'चुडलिव्व 'त्ति प्रदीप्ततृणपूलिकेव । २३....गमणयाए ?' हस्त० नास्ति । २४. आर्यः-पितामहः प्रार्यक:
पितुः पितामहः पितृप्रार्यकः-पितुः प्रपितामहस्तेभ्यः । 49. ततः सः जमालिः क्षत्रियकुमारः अम्बापितरौ एवमवादीत्-तथापि तत् अम्बतात ! यत् युवां माम् एवं वदथः
इमाः ते जात ! विपुलकुलबालिकाः यावत् प्रव्रजिष्यसि, एवं खलु अम्बतात ! मानुष्यक-कामभोगाः अशुचयः अशाश्वताः वान्ताश्रवाः पित्ताश्रवाः श्लेष्माश्रवाः शुक्राश्रवाः शोणिताश्रवाः उञ्चार-प्रस्रवण-श्लेष्म-शिंघाणकवान्त-पित्त-पूय-शुक्रशोणित-समुद्भवाः, अमनोज दुरुय'-मूत्र-पूतिक-पुरीषपूर्णाः मृतगन्धोच्छवासअशुभनिःश्वासाः उद्वेजनकाः, बीभत्साः, अल्पकालिकाः, लघुस्वकाः, 'कलमल' अधिवासदुक्खाः बहुजनसाधारणाः, परिक्लेशकृच्छदुःखसाध्याः अबुधजननिसेविताः, सदा साधुगर्हणीयाः, अनन्तसंसारवर्द्धनाः, कटुकफलविपाकाः, 'चुडल्लि' इव अमुच्यमानः, दुक्खानुबन्धिनः सिद्धिगमनविघ्नाः । सः कः एषः जानाति अम्बतात ! कः पूर्वं गमने कः पश्चात् गमने ? तद् इच्छामि अम्बतात ! यावत् प्रव्रजितुम् । ततः तं जमालिं क्षत्रियकुमारम् अम्बापितरौ एवमवादीत्-इदं च ते जात ! आर्यक-प्रार्यक-पितृप्रार्यकागतं सुबहु हिरण्यं च, सुवर्णं च, कांस्यं च, दूष्यं च, विपुलधनकनक-यावत्-सतसार-स्वापतेयम्, अलं यावत् आसप्तमात् कुलवशात् प्रकामं दातुं, प्रकामं भोक्तुं, प्रकामं परिभाजयितुं तत् अनुभव तावत् जात ! विपुलान् मानुष्यकान् ऋद्धिसत्कारसमुदयान्, ततः पश्चात् अनुभूतकल्याणः, वर्द्धितकुलवंशतन्तुकार्ये यावत् प्रव्रजिष्यसि ।