________________
३८ mmmmm
momorrrrrr 'मन्नह जिणाण आणं' स्वाध्यायः
तुझेहिं अब्भणुन्नाए समाणे समणस्स भगवओ महावीरस्स जाव पव्वइत्तए । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी-इमं च ते जाया ! सरीरगं पविसिगुरूवं लक्खणवंजणगुणोववेयं उत्तमबलवीरियसत्तजुत्तं विण्णाणवियक्खणं ससोहग्गगुणसमुस्सियं अभिजायमहक्खमं विविहवाहिरोगरहियं, निरुवहयउदत्तलटुं पंचिंदियपडुपढमजोव्वणत्थं अणेगउत्तमगुणेहिं संजुत्तं, तं अणुहोहि ताव जाव जाया ! नियगसरीररूव-सोहग्ग-जोव्वणगुणे, तओ पच्छा अणुभूय नियगसरीररूव-सोहग्ग-जोव्वणगुणे अम्हेहिं कालगएहिं समाणेहिं परिणयवये वड्डियकुलवंसतंतुकज्जंमि निरवयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइहिसि ।
तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-तहा वि णं तं अम्मताओ ! जन्नं तुझे ममं एवं वदह-इमं च णं ते जाया ! सरीरगं तं चेव जाव पव्वइहिसि, एवं खलु अम्मताओ ! माणुस्सगं सरीरं दुक्खाययणं, विविहवाहिसयसंनिकेतं अट्ठियकछुट्ठियं, छिराण्हारुजाल-ओणद्धसंपिणद्धं, मट्टियभंडं व दुब्बलं, असुइसंकिलिलै, अणिद्ववियसव्वकालसंठप्पयं, जराकुणिमजज्जरघरं व सडणपडणविद्धंसणधम्म, पुलिं वा पच्छा वा अवस्सविप्पजहियव्वं भविस्सइ । से केस णं जाणति ? अम्मताओ ! के पुलिं तं चेव जाव पव्वइत्तए । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी-इमाओ य ते जाया ! विपुलकुलबालियाओ सरित्तयाओ सरिव्वयाओ सरिसलावन्नरूवजोवणगुणोववेयाओ सरिसएहितो अ कुलेहितो आणिएल्लियाओ कलाकुसलसव्वकाललालियसुहोचियाओ, मद्दवगुण-जुत्तनिउणविणओवयारपंडियवियक्खणाओ, मंजुलमियमहुरभणियविहसियविप्पेक्खियगतिविसालचिट्ठियविसारदाओ,
१४. 'अभिजातं-कुलीनं महती क्षमा यत्र तत्तथा' । १५. अस्थिकान्येव काष्ठानि काठिन्यसाधर्म्यात्तेभ्यो यदुत्थितं तत्तथा' ।
१६. शिरा-नाड्यः ‘ण्हारु'त्ति स्नायवस्तासां यज्जालं-समूहस्तेनोपनद्धं संपिनद्धं-अत्यर्थं वेष्टितं यत्तत्तथा । १७. सरिव्वयाओ'
हस्तः । 48. ततः सः जमालिः क्षत्रियकुमारः अम्बापितरौ एवम् अवादीत्-तथा अपि तत् अम्बतात ! यत् युवां माम् एवं
वदथः-इदं च ते जात ! शरीरकं तच्चैव यावत् प्रव्रजिष्यसि, एवं खलु अम्बतात ! मानुष्यकं शरीरं दुक्खायतनं विविधव्याधिशतसंनिकेतम्, अस्थिककाष्ठोत्थितं, शिरा-स्नायुजाल-उपनद्धसंपिनद्धं, मृतिकाभाण्डम् इव दुर्बलम्, अशुचिसंक्लिष्टम्, अनिष्ठापितसर्वकालसंस्थाप्यतां, जरा-कुणप-जर्जर-गृहम् इव शटन-पतन-विध्वंसनधर्माणं, पूर्व वा पश्चात् वा अवश्यविप्रहातव्यं भविष्यति । सः कः एषः जानाति ? अम्बतात ! कः पूर्वं तत् चैव यावत् प्रव्रजितुम् । ततः तं जमालिं क्षत्रियकुमारम् अम्बापितरौ एवम् अवादीत्-इमाः च ते जात ! विपुल-कुलबालिकाः सदृशत्वचः सदृशवयाः सदृशलावण्यरूपयौवनगुणोपेताः सदृशेभ्यश्च कुलेभ्योऽऽनीताः कलाकुशल-सर्वकालललितसुखोचिताः मार्दवगुणयुक्त-निपुणविनयोपचारपण्डित-विचक्षणाः, मञ्जलमितमधुरभणित-विहसितविप्रेक्षित-गति-विलासचेष्टित-विशारदाः, अविकलकुलशीलशालिन्यः विशुद्धकुलवंशसन्तानतन्तुवर्द्धनप्रगल्भोद्भवप्रभाविन्यः मनोनुकूलहदयेष्टाः, अष्ट तव गुणवल्लभाः उत्तमाः नित्यं भावानुरक्तसर्वाङ्गसुन्दर्यः भार्याः । तत् भुक्ष्व तावत् जात ! एताभिः सार्धं विपुलान् मानुष्यकान् कामभोगान्, ततः पश्चात् भुक्तभोगी विषय-विगतव्यवच्छिन्नकुतूहल: आवयोः कालगतयोः यावत् प्रव्रजिष्यसि ।