________________
मिच्छं परिहरह
व्व चंपगलया, निव्वत्तमहे ब्व इंदलट्ठी, विमुक्कसंधिबंधणा कोट्टिमतलंसि धसत्ति सव्वंगेहिं संनिवडिया । तए णं सा जमालिस्स खत्तियकुमारस्स माया ससंभमोयत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलविमलजलधारापरिसिंचमाणनिव्ववियगायलट्ठी, उक्खेवयतालियंटवीयणगजणियवाएणं, सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी रोयमाणी कंदमाणी सोयमाणी विलवमाणी जमालिं खत्तियकुमारं एवं वयासी-तुमं सि णं जाया! अम्हं एगे पुत्ते इटे कंते पिए मणुने मणामे थेज्जे वेसासिए संमए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणब्भूए जीविऊसविए हिययानंदिजणणे उंबरपुष्पं पिव दुल्लभे सवणयाए, किमंग ! पुण पासणयाए ? तं नो खलु जाया ! अम्हे इच्छामो तुझं खणमवि विप्पओगं, तं अच्छाहि ताव जाया ! जाव ताव अम्हे जीवामो तओ पच्छा अम्हेहिं कालगएहिं समाणेहिं परिणयवए वड्डियकुलवंसतंतुकज्जंमि निरवयक्खे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइहिसि । . तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी-तहा विणं तं अम्मताओ ! जण्णं तुझे मम एवं वदह तुमंसि णं जाया ! अम्हं एगे पुत्ते इढे कंते तं चेव जाव पव्वइहिसि, एवं खलु अम्मताओ ! माणुस्सए भवे अणेगजाइ-जरा-मरण-रोग-सारीर-माणसपकामदुक्खवेयण-वसणसतोवद्दवाभिभूए अधुए अणितिए असासए संज्झब्भरागसरिसे जलबुब्बुदसमाणे कुसग्गजलबिंदुसन्निभे सुविणगदंसणोवमे विजुलयाचंचले अणिच्चे सडणपडणविद्धंसणधम्मे, पुल्लिं वा पच्छा वा अवस्सविप्पजहियचे भविस्सइ, से केस णं जाणइ अम्म ! ताओ ! के पुलिं गमणयाए, के पच्छा गमणयाए ? तं इच्छामि णं अम्मताओ ! ११. 'कंते इढे' हस्त० । १२. 'अधुवे'त्ति न ध्रुवः-सूर्योदयवन्न प्रतिनियतकालेऽवश्यम्भावी । 'अणितिए'त्ति इतिशब्दो
नियतरूपोपदर्शनपरः ततश्च न विद्यत इति यत्रासावनितिक:-अविद्यमाननियतस्वरूप इत्यर्थः । १३. 'अणिच्चे'त्ति अथवा प्राग् जीवितपेक्षयाऽनित्यत्व-मुक्तमथ शरीरस्वरूपापेक्षया तदाह-'अणिच्चे' 'सडणपडणविद्धंसणधम्मे'त्ति शटनं
कुष्टादिनाऽङ्गुल्यादेः पतनं बाह्वादेः खङ्गच्छेदादिना विध्वंसनं-क्षयः एत एव धर्मा यस्य स तथा । 47. ततः सः जमालिः क्षत्रियकुमारः अम्बापितरौ एवम् अवादीत्-तथाऽपि तत् अम्बतात ! यत् युवां माम् एवं वदथ:त्वम् असि जात ! अस्माकम् एकः पुत्रः इष्टः कान्तः तत् चैव यावत् प्रव्रजिष्यसि, एवं खलु अम्बतात ! मानुष्यकः भवः अनेकजाति-जरा-मरण-रोग-शारीर-मानसप्रकामदुःखवेदन-व्यसनशतोपद्रवाभिभूतः अध्रुवः अनित्यः अशाश्वतः संध्याभ्ररागसदृशः जलबुद्बुदसमानः कुशाग्रजलबिन्दुसन्निभः स्वप्नदर्शनोपमः विद्युल्लताचञ्चलः अनित्यः शटन - पतन - विध्वंसन-धर्मा, पूर्वं वा पश्चात् वा अवश्यविप्रहातव्यः भविष्यति, सः कः एषः जानाति अम्बतात ! कः पूर्वं गमने, कः पश्चात् गमने ? तत् इच्छामि अम्बतात ! युवाभ्याम् अभ्यनुज्ञातः सन् श्रमणस्य भगवतः महावीरस्य यावत् प्रव्रजितुम् । ततः तं जमालिं क्षत्रियकुमारम् अम्बपितरौ एवम् अवादीत्-इदं च ते जात ! शरीरकं प्रविशिष्टरूपं लक्षण-व्यञ्जन-गुणोपेतम् उत्तमबल-वीर्य-सत्वयुक्तं विज्ञानविचक्षणं ससौभाग्यगुणसमुच्छ्रितम् अभिजातमहत्क्षमविविधव्याधिरोगरहितं, निरुपहत-उदात्त-लष्टं पंचेन्द्रिय-पटुप्रथमयौवनस्थं अनेकोत्तमगुणैः संयुक्तं, तत् अनुभव तावत् यावत् जात ! निजकशरीररूप-सौभाग्य-यौवनगुणान्, ततः पश्चात् अनुभूय निजकशरीररूप-सौभाग्य-यौवन-गुणान् अस्मत्सुकालगतेषु सत्सुपरिणतवयसि वर्द्धितकुलवंशतन्तुकार्ये निरवकाक्षे श्रमणस्य भगवतः महावीरस्य अन्तिकं मुण्डः भूत्वा अगारात् अनगारितां प्रव्रजिष्यसि ।।