SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ www.mar 'मन्नह जिणाण आणं' स्वाध्यायः अम्मापियरो जएणं विजएणं वद्धावेइ, वद्धावेत्ता एवं वदासी-एवं खलु अम्मताओ ! मए समणस्स भगवओ महावीरस्स अंतियं धम्मे णिसंते, से वि य मे धम्मे इच्छिए, पडिच्छिए, अभिरुइए । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वदासी-धन्ने सि णं तुमं जाया ! कयत्थे सि णं तुमं जाया ! कयपुन्ने सि णं तुमं जाया! कयलक्खणे सि णं तुमं जाया ! जन्नं तुमे समणस्स भगवओ महावीरस्स अंतिय धम्मे निसंते, से वि य ते धम्मे इच्छिए, पडिच्छिए, अभिरुइए । तए णं से जमाली खत्तियकुमारे अम्मापियरो दोच्चं पि एवं वदासी-एवं खलु मए अम्मताओ ! समणस्स भगवओ महावीरस्स अंतियं धम्मे निसंते, जाव अभिरुइए । तए णं अहं अम्मताओ ! संसारभउब्बिग्गे भीए जम्मजरामरणेणं तं इच्छामि णं अम्मताओ ! तुज्झेहिं अब्भणुनाए समाणे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओ अणगारियं पव्वइत्तए । तए णं सा जमालिस्स खत्तियकुमारस्स माता तं अणिटुं अकंतं अप्पियं अमणुन्नं अमणामं असुयपुठ्वं गिरं सोच्चा निसम्म सेयागयरोमकूवपगलंतविलीणगत्ता, सोगभरपवेवियंगमंगी नित्तेया दीणविमणवयणा, करयलमलियब्व कमलमाला, तक्खणओलुग्गदुब्बलसरीरलायनसुन्ननिच्छाया, गयसिरीया पसिढिलभूसणपडंत खुण्णियसंचुन्नियधवलवलयपब्भट्ठउत्तरिज्जा, मुच्छावसणट्ठचेतगुरुई, सुकुमालविकिनकेसहत्था, परसुणियत्त ८. 'जम्ममरणमरणेणं' हस्त० । ९. 'खुनिय'त्ति भूमिपतनात् प्रदेशान्तरेषु नमितानि संचूर्णितानि च-भग्नानि कानि कानिचिद्धवलवलयानि-तथाविधकटकानि यस्याः सा तथा ।१०. सुकुमालविकिनकेसहत्य'त्ति सुकुमार:-स्वरूपेण विकीर्णो व्याकुलचित्ततया केशहस्तो-धम्मिल्लो यस्याः सा तथा सुकुमाला वा विकीर्णाः केशा हस्तौ च यस्याः सा तथा । 46. ततः सः जमालिः क्षत्रियकुमारः अम्बापितरौ द्वितीयम् अपि एवम् अवादीत्-एवं खलु मया अम्बतात ! श्रमणस्य भगवतः महावीरस्य अन्तिकं धर्मः निशान्तः यावत् अभिरुचितः । ततः अहं अम्बतात ! संसारभयोद्विग्न: भीत: जन्म-जरा-मरणेन, तत् इच्छामि अम्बतात ! युवाभ्याम् अभ्यनुज्ञातः सन् श्रमणस्य भगवतः महावीरस्य अन्तिकं मुण्डः भूत्वा अगाराद् अनगारितां प्रव्रजितुम् । ततः सा जमालेः क्षत्रियकुमारस्य माता ताम् अनिष्टाम् अकान्ताम् अप्रियाम् अमनोज्ञाम् अवनामाम्' अश्रुतपूर्वां गिरं श्रुत्वा निशम्य स्वेदागतरोमकूपप्रगलत्-विलीनगात्रा, शोकभरप्रवेपिताङ्गाङ्गी निस्तेजा दीनविमनवदना, करतलमलिता इव कमलमाला, तत्क्षणावरुग्णदुर्बलशरीरलावण्यशून्यनिश्छाया, गतश्रीका प्रशिथिलभूषणपतत्-'खुण्णिय' संचूर्णित-धवलवलय-प्रभ्रष्टोत्तरीया, मूर्छावशनष्टचेतःगुर्वी, सुकुमारविकीर्ण-केश-हस्ता, परशुनिकृता इव चम्पकलता, निवृतमह इव इन्द्रयष्टिः, विमुक्तसन्धि-बन्धनाकुट्टिमतलेधस इति सर्वाङ्गःनिपतिता।ततः सा जमालेः क्षत्रियकुमारस्य माता ससम्भ्रमापवर्तितया त्वरितं काञ्चनभृङ्गारमुखविनिर्गत - शीतलविमलजलधारापरिषिच्यमान-निर्वापितगात्रयष्टिः उत्क्षेपक - तालवृन्त - वीजनकजनितवातेन, स्पृशता अन्तःपुरपरिजनेन आश्वासिता सती रुदती क्रन्दती शोकमाना विलपती जमालिं क्षत्रियकुमारम् एवम् अवादीत्-त्वम् असि जातः ! अस्माकम् एकः पुत्रः इष्टः कान्तः प्रियः मनोज्ञः 'मणामे' स्थैर्यः वैश्वासिकः सम्मतः बहुमतः अनुमतः भाण्डकरण्डकसमानः रत्नः रत्नभूतः जीवितोत्सविकः हृदयानन्दिजनकः उदम्बरपष्पम इव दर्लभः श्रवणे, किमङ पनः दर्शने ? तत नो खल जात । आवाम इच्छावः तव क्षणमपि विप्रयोगं तत् आस्व तावत् जात ! यावत् तावत् आवां जीवावः ततः पश्चात् आवयोः कालगतयोः सतोः परिणतवयसि वर्धित-कुलवंशतन्तुकायें निरवकांक्षे-श्रमणस्य भगवतः महावीरस्य अन्तिकं मण्डः भत्वा अगाराद अनगारितां प्रव्रजिष्यसि ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy