________________
मिच्छं परिहरह
44
ततेणंसमणेभगवं महावीरंजमालिस्सखत्तियकुमारस्सतीसे यमहतिमहालियाए इसिपरिसाए जाव धम्मकहा जाव परिसापडिगया ।ततेणंतेजमाली खत्तियकुमारे समणस्स भगवओमहावीरस्स अंतिए धम्म सोच्चानिसम्म हट्ट जाव उट्ठाए उढेइ, उट्ठाए उद्वेत्तासमणंभगवंमहावीरं तिक्खुत्तोजावनमंसित्ता एवंवयासीसद्दहामिणंभंते ! निग्गंथंपावयणं, पत्तयामिणंभंते ! निग्गंथंपावयणं, रोएमिणं भंते ! निग्गंथंपावयणं, अब्भुढेमिणंभंते ! निग्गंथपावयणं, एवमेयं भंते!तहमेयंभंते ! अवितहमेयं भंते ! असंदिद्धमेयंभंते ! जाव से जहेयं'तुझेवदह, जनवरं-देवाणुप्पिया! अम्मापियरोआपुच्छामि ।तएणं अहं देवाणुप्पियाणं अंतियं मुंडे भवित्ता अगाराओ अणगारियंपव्वयामि, अहासुहं देवाणुप्पिया !मापडिबंधं (सूत्रं ३८३)।।
तए णं से जमाली खत्तियकुमारे समणेणं भगवता महावीरेणं एवं वुत्ते समाणे हद्वतुढे समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता तमेव चाउग्घंटे आसरहं दुरूहेइ दुरूहित्ता समणस्स भगवओ महावीरस्स अंतियाओ बहुसालाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता सकोरिटमल्लदामेण छत्तेण जावधरिज्जमाणेणं महयाभडचडगर-पहकरवंद-परिक्खित्ते जेणेव खत्तियकुंडग्गामे नयरे तेणेव उवागच्छति, तेणेव उवागच्छित्ता खत्तियकुंडग्गामं णगरं मझमज्झेणं जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छति, तेणेव उवागच्छित्ता तुरए निगिण्हइ, तुरए निगिण्हित्ता रहं ठवेइ रहं ठवेत्ता रहाओ पच्चोरुहइ, रहाओ पच्चोरुहित्ता जेणेव अभिंतरिया उवट्ठाणसाला, जेणेव अम्मापियरो तेणेव उवागच्छइ, तेणेव उवागच्छित्ता ६. 'दूहति दूहित्ता' हस्त । ७. 'मल्लदामेण छत्तेण' मुद्रितभगवत्यां नास्ति । 44. ततः श्रमणः भगवान् महावीरः जमालेः क्षत्रियकुमारस्य तस्यां च महामहत्यां ऋषिपरिषदि यावत् धर्मकथा
परिषद् प्रतिगता । ततः स जमालिः क्षत्रियकुमारः श्रमणस्य महावीरस्य अन्तिके धर्मं श्रुत्वा निशम्य हृष्टः यावत् उत्थया उत्तिष्ठति, उत्थाय श्रमणं भगवन्तं महावीरं त्रिः आदक्षिणप्रदक्षिणां करोति यावत् नमस्यित्वा एवमवादीत् - श्रद्दधामि भदन्त ! नैर्ग्रन्थं प्रवचनम्, प्रत्येमि भदन्त ! नैर्ग्रन्थं प्रवचनम्, रोचयामि भदन्त ! नैर्ग्रन्थं प्रवचनम्, अभ्युत्तिष्ठामि भदन्त ! नैर्ग्रन्थे प्रवचने, एवमेतद् भदन्त ! तथैतद् भदन्त ! अवितथमेतद् भदन्त ! असंदिग्धमेतद् भदन्त ! यावत् स यथेदं यूयं वदथ, यत् नवरं - देवानुप्रियाः ! अम्बापितरौ आपृच्छामि, ततः अहं देवानुप्रियाणां
अन्तिकं मुण्डः भूत्वा अगाराद् अनगारतां प्रव्रजामि । यथासुखं देवानुप्रिय ! मा प्रतिबन्धम् । 45. ततः स जमालिः क्षत्रियकुमारः श्रमणेन भगवता महावीरेण एवम् उक्ते सति हृष्टतुष्टः श्रमणं भगवन्तं महावीरं
त्रिः यावत् नमस्यित्वा तम् एव चतुर्घण्टम् अश्वरथम् आरोहति, आरुह्य श्रमणस्य भगवतः महावीरस्य अन्तिकाद् बहुशालकाद् चैत्याद् प्रतिनिष्कामति, प्रतिनिष्क्रम्य सकोरेण्टमाल्यदाम्ना छत्रेण यावत् धार्यमाणेन महाभट'चडकर' 'पहकर' वृन्दपरिक्षिप्तः, यत्रैव क्षत्रियकुण्डग्रामं नगरं तत्रैव उपागच्छति, तत्रैव उपागम्य क्षत्रियकुण्डग्रामं नगरं मध्यमध्येन यत्रैव स्वकं गृहं यत्रैव बाहिरिका उपस्थानशाला तत्रैव उपागच्छति, उपागम्य तुरगान् निगृह्णाति, तुरगान निगृह्य रथं स्थापयति, स्थापयित्वा रथात् प्रत्यारोहति, प्रत्यारुह्य यत्रैव आभ्यन्तरिकी उपस्थानशाला यत्रैव अम्बापितरौ तत्रैव उपागच्छति, तत्रैव उपागम्य अम्बापितरौ जयेन विजयेन वर्द्धयति, वर्द्धयित्वा एवम् अवादीत्-एवं खलु अम्बतात ! मया श्रमणस्य भगवतः महावीरस्य अन्तिकं धर्मः निशान्तः सः अपि च मया धर्मः इष्टः, प्रतीष्टः, अभिरुचितः । ततः तं जमालिं क्षत्रियकुमारं अम्बापितरौ एवम् अवादीत्-धन्योऽसि त्वं जात ! कृतार्थोऽसि त्वं जात ! कृतपुण्योऽसि त्वं जात ! कृतलक्षणोऽसि त्वं जात ! यत् त्वया श्रमणस्य भगवतः महावीरस्य अन्तिकं धर्मः निशान्तः, सः अपि च त्वया धर्मः इष्टः, प्रतीष्टः, अभिरुचितः ।