________________
३४
mmmmmm
wmorrrrrrrrr 'मन्नह जिणाण आणं' स्वाध्यायः
तते णं से जमालि य खत्तियकुमारे कंचुइज्जपुरिसस्स अंतिए एयमटुं सोचा निसम्म हट्ठतुढे० कोडुंबियपुरिसे सद्दावेइ कोडुंबियपुरिसे सद्दावइत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! चाउग्घंट आसरहं जुत्तामेव उवट्ठवेह उवद्ववेत्ता मम एयमाणत्तियं पच्चप्पिणह । तते णं ते कोडुंबियपुरिसा जमालिणा खत्तियकुमारेणं एवं वुत्ता समाणा जाव पच्चप्पिणंति । तते णं से जमालियखत्तियकुमारे जेणेव मज्जणघरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता हाए कयबलिकम्मे जहा उववाइए परिसावनओ तहा भाणियवं जाव चंदणाकिन्नगायसरीरे सव्वालंकारविभूसिए मज्जणघराओ पडिनिक्खमइ, मज्जणघराओ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला, जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता चाउग्घंट आसरहं दुरूहेइ चाउ० २ दुरुहित्ता सकोरिंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं, महया "भडचडकरपहकरवंदपरिक्खित्ते खत्तियकुंडग्गामं नगरं मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव माहणकुंडग्गामे नगरे जेणेव बहुसालए चेइए तेणेव उवागच्छइ, तेणेव उवागच्छित्ता तुरए निगिण्हेइ, तुरए निगिण्हेत्ता रहं ठवेइ, रहं ठवेत्ता रहाओ पच्चोरुहति, रहाओ पञ्चोरुहित्ता पुप्फतंबोलाउहमादीयं वाणहाओ य विसज्जेइ, विसज्जेत्ता एगसाडियं उत्तरासंगं करेइ, उत्तरासंगं करेत्ता आयंते चोक्खे परमसुइब्भूए अंजलिमउलियहत्थे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ तिक्खुत्तो २ जाव तिविहाए पज्जुवासणाए पज्जुवासइ ।
४. भटानां प्राकृतत्वान्महाभटानां वा 'चडगर'त्ति चटकरवन्तो-विस्तरवन्तः ‘पहकर 'त्ति समूहास्तेषां यद्वन्दं तेन परिक्षिप्तो यः
स तथा । ५. 'आयंते त्ति शौचार्थं कृतजलस्पर्शः 'चोक्खे'त्ति आचमनादपनीताशुचिद्रव्यः । 43. ततः स जमालिः च क्षत्रियकुमारः कचकिपुरुषस्य अन्तिकं एतदर्थं श्रुत्वा निशम्य हृष्टतुष्टः० कौटुम्बिकपुरुषान्
शब्दयति, कौटुम्बिकपुरुषान् शब्दयित्वा एवं अवादीत् - क्षिप्रमेव भो देवानुप्रियाः ! चतुर्घण्टं अश्वरथं युक्तमेव उपस्थापयथ उपस्थाप्य मां एतां आज्ञप्तिकां प्रत्यर्पयथ । ततः ते कौटुम्बिकपुरुषाः जमालिना क्षत्रियकुमारेण एवं उक्ताः सन्तः यावत् प्रत्यर्पयन्ति । ततः स जमालिः क्षत्रियकुमारः यत्रैव मज्जनगृहं तत्रैव उपागच्छति, तत्रैव उपागम्य स्नातः कृतबलिकर्मा यथा औपपातिके परिसामान्यतस्तथा भणितव्यं यावत् चन्दनाकिर्णगात्रशरीरः सर्वालङ्कारविभूषितः मजनगृहात् प्रतिनिष्क्राम्यति, मजनगृहात् प्रतिनिष्क्रम्य यत्रैव बाहिरिका उपस्थानशाला, यत्रैव चतुर्घण्टः अश्वरथः तत्रैव उपागच्छति, तत्रैव उपागम्य चतुर्घण्टं अश्वरथं आरोहति, चतु० आरुह्य सकोरेण्टमाल्यदाम्ना छत्रेण धार्यमाणेन महाभट - 'चडकर' 'पहकर'वृन्दपरिक्षिप्तः क्षत्रियकुण्डग्राम नगरं मध्यंमध्येन निर्गच्छति, निर्गत्य यत्रैव माहनकुण्डग्रामः नगरं यत्रैव बहुशालकं चैत्यं तत्रैव उपागच्छति, तत्रैव उपागम्य तुरगान् निगृह्णति, तुरगान् निगृह्य रथं स्थापयति, रथं स्थापयित्वा रथात् प्रत्यारोहति, रथात् प्रत्यारुह्य पुष्यताम्बूलायुधादिकं उपानहः च विसृजति, विसृज्य एकशाटिकं उत्तरासङ्गं करोति, उत्तरासङ्गं कृत्वा आचान्तः चोक्षः परमशुचीभूतः अञ्जलिमुकुलितहस्तः यत्रैव श्रमणः भगवान् महावीरः तत्रैव उपागच्छति, तत्रैव उपागम्य श्रमणं भगवन्तं महावीरं त्रिः आदक्षिणप्रदक्षिणां करोति, कृत्वा त्रिः २ यावत् त्रिविधया पर्युपासनया पर्युपास्ते ।