SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मिच्छं परिहरह 41 “तते णं तस्स जमालिस्स खत्तियकुमारस्स तं महया जणसद्दं वा जाव जणसन्निवायं वा सुणमाणस वा पासमाणस्स वा अयमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - किण्णं अज्ज खत्तियकुंडग्गामे नगरे इंदमहे इ वा, खंदमहे इ वा, मुगुंदमहे इ वा, णागमहे इ वा, जक्खमहे इवा, भूयम इवा, कूवम इवा, तडागमहे इ वा, नईमहे इ वा, दहमहे इ वा, पव्वयमहे इ वा, रुक्खमहे इ वा, चेइयमहे इवा, थूभमहे इ वा, जण्णं एते बहवे उग्गा, भोगा, राइण्णा, इक्खागा, णाया, कोरव्वा, खत्तिया, खत्तियपुत्ता, भडा, भडपुत्ता जहा उववाइए जाव सत्थवाहप्पभिइए ण्हाया कयबलिकम्मा जहा उववाइ जाव निग्गच्छंति ?, एवं संपेहेइ, एवं संपेहित्ता कंचुइज्जपुरिसं सद्दावेति, कंचुइज्जपुरिसं सद्दावइत्ता एवं वदासी-किण्णं देवाणुप्पिया ! अज्ज खत्तियकुंडग्गामे नगरे इंदमहे इ वा जाव निग्गच्छंति ?, ३३ तते णं से कंचुइज्जपुरिसे जमालिणा खत्तियकुमारेणं एवं वृत्ते समाणे हट्टतुट्ठे समणस्स भगवओ महावीरस्स आगमणगहियविणिच्छए करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु जमालिं खत्तियकुमारं जएणं विजएणं वद्धावेइ, वद्धावेत्ता एवं वयासी- णो खलु देवाणुप्पिया ! अज्ज खत्तियकुंडग्गामे नयरे इंदमहे इ वा जाव निग्गच्छंति । एवं खलु देवाणुप्पिया ! अज्ज समणे भगवं महावीरे आदिगरे जाव सव्वण्णू सव्वदरिसी माहणकुंडग्गामस्स नयरस्स बहिया बहुसालए चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते णं एते बहवे उग्गा, भोगा जाव अप्पेगइया वंदणवत्तियं जाव निग्गच्छंति । 41. ततः तस्य जमालेः क्षत्रियकुमारस्य तं महज्जनशब्दं वा यावत् जनसन्निपातं वा श्रृण्वतः वा पश्यतः वा अयमेतद्रूपः आध्यात्मिकः चिन्तितः प्रार्थितः मनोगतः संकल्पः समुदपद्यत - किमद्य क्षत्रियकुण्डग्रामे नगरे इन्द्रमहः इति वा, स्कंदमहः इति वा, मुकुन्दमहः इति वा, नागमहः इति वा, यक्षमहः इति वा, भूतमहः इति वा, कूपमहः इति वा, तडागमहः इति वा, नदीमहः इति वा, द्रहमहः इति वा, पर्वतमहः इति वा, रूक्षमहः इति वा, चैत्यमहः इति वा, स्तूपमहः इति वा, यत् एते बहवः उग्राः, भोगाः, राजन्याः, इक्ष्वाकाः, नागाः, कौरव्याः, क्षत्रियाः, क्षत्रियपुत्राः, भटाः, भटपुत्राः यथा औपपातिके यावत् सार्थवाहप्रभृतयः स्नाताः कृतबलिकर्माणः यथा औपपातिके यावत् निर्गच्छन्ति ? एवं सम्प्रेक्षते, एवं सम्प्रेक्ष्य कञ्चकिपुरुषं शब्दयति, कञ्चकिपुरुषं शब्दयित्वा एवमवादीत्- किं देवानुप्रिया ! अद्य क्षत्रियकुण्डग्रामे नगरे इन्द्रमहः इति वा यावत् निर्गच्छन्ति ? 42. ततः स कञ्चुकिपुरुषः जमालिना क्षत्रियकुमारेण एवं उक्ते सति हृष्टतुष्टः श्रमणस्य भगवतः महावीरस्य आगमनगृहीतविनिश्चयः करतलपरिगृहीतं दशनखं शिरसावर्त्तं मस्तके अञ्जलिं कृत्वा जमालि क्षत्रियकुमारं जयेन विजयेन वर्धापयति, वर्धापयित्वा एवं अवादीत् - भो खलु देवानुप्रिय ! अद्य क्षत्रियकुण्डग्रामे नगरे इन्द्रमहः इति वा यावत् निर्गच्छन्ति । एवं खलु देवानुप्रिय ! अद्य श्रमणः भगवान् महावीरः आदिकरः यावत् सर्वज्ञः सर्वदर्शी माहनकुण्डग्रामस्य नगरस्य बहिः बहुशालके चैत्ये यथाप्रतिरूपं अवग्रहं अवगृह्य संयमेन तपसा आत्मानं भावयन् विहरति, ततः एते बहवः उग्राः, भोगाः यावत् अल्पगत्या वन्दनप्रत्ययं यावत् निर्गच्छन्ति ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy