________________
३२
mom
womrammarwarmarammar.mar 'मन्नह जिणाण आण' स्वाध्यायः
39
अत्र मिथ्यात्वोपरिजमालिसम्बन्धः श्रीभगवतीप्रसिद्धः - तस्स णं माहणकुंडग्गामस्स नगरस्स पच्चित्थिमे णं एत्थ णं खत्तियकुंडग्गामे नामं नगरे होत्था वण्णओ, तत्थ णं खत्तियकुंडग्गामे नयरे जमाली नाम खत्तियकुमारे परिवसति अड्डे दित्ते जाव अपरिभूते उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसतिबद्धेहिं नाडएहिं णाणाविहवरतरुणीसंपउत्तेहिं उवनच्चिज्जमाणे उवनच्चिज्जमाणे, उवगिज्जमाणे उवगिज्जमाणे, उवलालिज्जमाणे उवलालिज्जमाणे पाउस-वासारत्त-सरद-हेमंत-वसंत-गिम्ह-पज्जंते छप्पि उऊ जहाविभवेणं माणेमाणे कालं गालेमाणे इढे सद्द-फरिस-रस-रूव-गंधे पंचविहे माणुस्सए कामभोगे पच्चणुब्भवमाणे विहरइ ।
तते णं खत्तियकुंडग्गामे नगरे सिंघाडगतियचउक्कचच्चर जाव बहुजणसद्दे इ वा जहा उववातिए जाव एवं पण्णवेति एवं परूवेइ-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आदिगरे जाव सव्वण्णू सव्वदरिसी माहणकुंडग्गामस्स नगरस्स बहिया बहुसालए चेइए अहापडिरूवं जाव विहरइ, तं महप्फलं खलु देवाणुप्पिया ! तहारूवाणं अरहंताणं भगवंताणं जहा उववाइए जाव एगाभिमुहे खत्तियकुंडग्गामं नगरं मझमझेणं निग्गच्छंति, निग्गच्छित्ता जेणेव माहणकुंडग्गामे नगरे जेणेव बहुसालए चेइए, एवं जहा उववाइए जाव तिविहाए पज्जुवासणाए पज्जुवासंति ।
१. अयं कथानके 'ग्गाम' स्थाने 'ग्राम', 'न्न' स्थाने 'पण', 'न' स्थाने 'ण''ए' स्थाने 'ते','इ' स्थाने 'ति', 'या' स्थाने 'आ' हस्तप्रतौ । २. 'फुट्टमाणेहिं ति अतिरभसाऽऽस्फालनात्स्फुटद्भिरिव विदलद्भिरिवेत्यर्थः । ३. 'उवनच्चिज्जमाणे'त्ति उपनृत्यमानः तमुपश्रित्य नर्तनात् ‘उवगिज्जमाणे'त्ति तद्गुणगानात् ‘उवलालिज्जमाणे'त्ति उपलाल्यमान
इप्सितार्थसम्पादनात् । 39. तस्य माहनकण्डग्रामस्य नगरस्य पाश्चात्ये अत्र क्षत्रियकण्डग्रामः नाम नगरमासीत वर्णकः । तत्र क्षत्रियकण्डग्रामे
नगरे जमालिः नाम क्षत्रियकुमारः परिवसति आढ्यः दीप्तः यावत् अपरिभूतः, उपरि प्रासादवरगतः स्फुटद्भिः मृदङ्गमस्तकः द्वात्रिंशद्बद्धैः नाटकैः नानाविध-वरतरुणीसम्प्रयुक्तैः उपनृत्यमानः उपनृत्यमानः, उपगीयमानः उपगीयमानः, उपलाल्यमानः उपलाल्यमानः, प्रावृट्-वर्षारात्र-शरद-हेमन्त-वसन्त-ग्रीष्मपर्यन्तान् षडपि ऋतून यथाविभवेन मानयन्, कालं गालयन्, इष्टान् शब्द-स्पर्श-रस-रूप-गन्धान् पञ्चविधान् मानुष्यकान् कामभोगान्
प्रत्यनुभवन् विहरति । 40. ततः क्षत्रियकुण्डग्रामे नगरे शृङ्गाटकत्रिक-चतुष्क-चत्वरः यावत् बहुजनशब्दः इति वा यथा औपपातिके यावत्
एवं प्रज्ञापयति, एवं प्ररूपयति, एवं खलु देवानुप्रियाः ! श्रमणः भगवान् महावीरः आदिकरः यावत् सर्वज्ञः सर्वदर्शी माहनकुण्डग्रामस्य नगरस्य बहिः बहुशालके चैत्ये यथाप्रतिरूपं यावत् विहरति । तत् महत्फलं खलु देवानुप्रियाः ! तथारूपाणां अर्हतां भगवतां यथा औपपातिके यावत् एकाभिमुखाः क्षत्रियकुण्डग्रामं नगरं मध्यं मध्येन निर्गच्छन्ति, निर्गत्य यत्रैव माहनकुण्डग्रामः नगरं यत्रैव बहुशालकं चैत्यम्, एवं यथा औपपातिके यावत् त्रिविधया पर्युपासनया पर्युपासते ।