SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ मिच्छं परिहरह wwwmmmm ३१ यदुक्तम् - "जह चयइ चक्कवट्टी, पवित्थरं तत्तिअं मुहुत्तेण । न चयइ तहा अहन्नो, दुब्बुद्धी खप्परं दमओ ।।४६।।"|उपदेशमाला - १७३/ अथ मिथ्यात्वलक्षणं किम् ? "अदेवे देवबुद्धिर्या, गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्च, मिथ्यात्वं तद्विपर्ययात् ।।४७।।" योगशास्त्र-२/३] मिथ्यात्वग्रस्तजीवस्याप्येतानि चिह्नानि ज्ञेयानि बाह्यानि । अतिकठिनता-१, निर्ध्वंसता-२, निर्विवेकिता-३, निरुपकारितादि-४ । केचन मौग्ध्यादपरिचिताश्रुतश्रीजिनागमा निजमनस्येवं जानतेऽपरेषां मिथ्यात्वोदयः, न साधूनामिति तन्निरासाय श्रीगौतमपृष्टो भगवान् श्रीवर्धमानस्वामी प्राह - अत्थि णं भंते ! समणा वि निग्गंथा कंखामोहणिज्जं कम्मं वेअंति ?, हंता, अत्थि । कह णं भंते ! समणा निग्गंथा कंखामोहणिज्जं कम्मं वेअंति ? गोयमा ! तेहिं तेहिं नाणंतरेहिं, दरिसणंतरेहि, चरित्तंतरेहि, [लिंगंतरेहिं], पवयणंतरेहिं, पावयणंतरेहि, कप्पंतरेहिं, मग्गंतरेहिं, मयंतरेहि, भंगंतरेहिं, णयंतरेहिं, णिअमंतरेहिं, पमाणंतरेहिं, संकिआ, कंखिआ, वितिकिच्छिआ, भेयसमावन्ना, कलुससमावन्ना, एवं खलु समणा निग्गंथा कंखामोहणिज्ज कम्मं वेअंति ।।४८।।" 38 [विवाहपन्नत्ति-१/३/३७] 37. यथा त्यजति चक्रवर्ती प्रविस्तरं तावन्तं मुहूर्तेन । न त्यजति तथाऽधन्यो दुर्बुद्धिः कर्परं द्रमकः ।। 38. अस्ति भन्ते । श्रमणा अपि निर्ग्रन्थाः काङ्क्षामोहनीयं कर्म वेदयन्ति ? हन्त, अस्ति । कथं भन्ते । श्रमणा निर्ग्रन्थाः काङ्क्षामोहनीयं कर्म वेदयन्ति ? गौतम । तेस्तैः ज्ञानान्तरैः, दर्शनान्तरैः, चारित्रान्तरैः, लिङ्गान्तरैः, प्रवचनान्तरैः, प्रावचना [प्रावचनिकान्तरैः, कल्पान्तरैः, मार्गन्तरैः, मतान्तरैः, नयान्तरैः, नियमान्तरः, प्रमाणान्तरैः शङ्किताः, काङ्क्षिताः, विचिकित्सिताः, भेदसमापन्नाः, कलुषसमापन्ना एवं खलु श्रमणा निर्ग्रन्थाः काङ्क्षामोहनीयं कर्म वेदयन्ति ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy