________________
१५६
71
मन्नह जिणाण आणं' स्वाध्यायः
१५
“मणवयणकायगुत्तो नाणावरणं च खवेइ अणुसमयं ।
सज्झा वट्टंतो खणे खणे जाइ वेरग्गं ।।
72 १६
उड्डमहे तिरियंमि य जोइसवेमाणिआ य सिद्धी य ।
सव्वो लोग लोगो सज्झायविउस्स पच्चक्खं ।। " [ महानिशीथ - ३ / १०८, १०९]
73 १८
“बारसविहंमि वि तवे सब्भितरबाहिरे कुसलदिट्टे ।
नवि अत्थि न वि अ होही सज्झायसमं तवोकम्मं ।। "
74
“एगदुतिमासक्खमणं संवच्छरमवि अ अणसिओ हुज्जा । सज्झाय - झाणरहिओ एगोवासफलं पि ण लभेज्जा ।।
75
उग्गमउप्पायणएसणाहिं सुद्धं तु भत्तं भुजंतो । जइतिविणात्तो अणुसमय - भविज्ज सज्झाए ।।
[ दश. नि. - ११८ ]
76
ता तं गोअम ! एगग्गमाणसत्तं ण उवमिउं सक्का ।
संवच्छ रखवणेण वि जेण तहिं णिज्जराऽणंता ।। " [ महानिशीथ - ३/११०-११३] तपसा क्रियमाणेनैहिकानि चक्रिण इवामुष्मिकानि तु परलोकसाधकानामिव सर्वाण्यपि कार्याणि सिध्यन्ति । प्रायो निकाचितान्यपि तपसा क्षयं यान्ति । यतः
I
“सव्वेसिं पयडीणं परिणामवसा उवक्कमो भणिओ । पायमनिकाइआणं तपसा उ निकाइआणं ।। "
[
१५. 'च' हस्त० नास्ति, 'खिवइ' हस्त० । १६. 'उड्डमह तिरिअनरए... माणिआई' हस्त० । १७. ... विअस्स' हस्तः । १८. ‘दुवालसविहंमि वि' महानिशीथे । १९. 'सब्धंतर...' हस्त० । २०. '...प्पायणेए' हस्त० ।
71. मनवचनकायगुप्तो ज्ञानावरणं च क्षपयत्यनुसमयम् । स्वाध्याये वर्तयन् क्षणे क्षणे याति वैराग्यम् ।। 72. उर्ध्वमधस्तिच्छे च ज्योतिषवैमानिकाश्च सिद्धिश्च । सर्वो लोकालोकः स्वाध्यायविदः प्रत्यक्षम् ।। 73. द्वादशविधेऽपि तपसि साभ्यन्तरबाह्ये कुशलदृष्टेः । नाप्यस्ति नापि च भविष्यति स्वाध्यायसमं तपःकर्म ।। 74. एकद्वित्रिमासक्षपणं संवत्सरमपि चानशितो भवेत् । स्वाध्यायध्यानरहित एकोपवासफलमपि न लभेत् ।। 75. उद्गमोत्पादनैषणाभिः शुद्धं तु भक्तं भुञ्जानः । यदि त्रिविधेनायुक्तोऽनुसमयं भवेत् स्वाध्याये ।। 76. तस्मात्तं गौतम ! एकाग्रमानसत्वं न नोपमितुं शक्यम् । संवत्सरक्षपणेनापि येन ततो निर्जराऽनन्ता || 77. सर्वेषां प्रकृतीनां परिणामवशात् उपक्रमो भणितः । प्रायः अनिकाचितानां तपसा तु निकाचितानाम् ।।