________________
६-छब्बिह-आवस्सयंमि
A
mmmmmmmmmmm १५७
शरीरादिभेदैनिधा तपो यथा -
"देवातिथिगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।। अनुद्वेगकरं वाक्यं, सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव, वाङमयं तप उच्यते ।। मनःप्रसादः सौम्यत्वं मौनमात्मनिग्रहः ।
भावसंशुद्धिरित्येतद्, मानसं तप उच्यते ।।" तपश्च विधिनैव क्रियमाणं फलेग्रहि स्यात् । यदुक्तं श्रीदशवैकालिके -
"चउब्विहा खलु तवसमाही भवइ, तं जहा - नो इहलोगट्ठयाए तवमहिट्ठिज्जा-१, नो परलोगट्ठयाए तवमहिद्विज्जा-२, नो कित्ति-वन्न-सद्दसिलोगट्ठयाए तवमहिट्ठिज्जा-३, नन्नत्थ निज्जरट्टयाए तवमहिट्ठिज्जा-४, चउत्थं पयं भवइ, भवइ अ इत्थ सिलोगो ।
विविहगुण-तवो-रये अ निच्चं भवइ निरासए निज्जरट्ठिए ।
तवसा धुणइ पुराण-पावगं जुत्तो सया तव-समाहिए ।।" [दश.-९। ४। ४] इति भावितं षष्टमावश्यकम्, तद्भावेन च भाविता प्रथमगाथा ।।
[इइ छब्बिह-आवस्सयम्] ।। इति प्रथमगाथा - व्याख्याने प्रबोधदीपिकायां प्रथमः प्रस्तावः ।।
२१. 'मासंप उच्यते' हस्त० । २२. 'नो परलोगट्ठयाए तवमहिट्ठिज्जा' हस्त० नास्ति । २३. एत्थ' दशवैकालिके । २४. 'हवइ
निरासे' हस्त० । 78. चतुर्विधः खलु तपःसमाधिर्भवति, तद्यथा नइहलोकार्थंतपोऽधितिष्ठेत्-१, न परलोकार्थतपोऽधितिष्ठेत्-२, न कीर्तिवर्ण
शब्दश्लोकार्थं तपोऽधितिष्ठेत्-३, नान्यत्र निर्जरार्थं तपोऽधितिष्ठेत्-४, चतुर्थं पदं भवति, भवति चात्र श्लोकः । 79. विविधगुण-तपोरतो हि नित्यं भवति निराशो निर्जरार्थिकः । तपसा धुनोति पुराणपापं युक्तः सदा तपसमाधौ।।