SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ।। अथ द्वितीयगाथाव्याख्याने प्रबोधदीपिकायां द्वितीयः प्रस्तावः । अथ द्वितीया गाथा विक्रीयते पव्वेसु पोसहवयं, दाणं सीलं तवो य भावो य । सज्झायनमुक्कारो, परोवयारो अ जयणा य ।। [पर्वसु पौषधव्रतं दानं शीलं तपश्च भावश्च । स्वाध्याय- नमस्कारौ परोपकारश्च यतना च ।।] [पव्वेसु पोसहवयं] [१०-पौषधः] व्याख्या - पर्वसु पौषधव्रते नियमेन यत्नो विधेय एव । यदुक्तम् - । “सव्वेसु कालपव्वेसु पसत्थ पोसणे अट्ठमि - चउद्दसीसुं नियमेण होइ' पोसहिओ ।। " 'अंगारिसामाइअंगाई, सड्डी काएण फासए । पोसहं दुहओ पक्खं, एगराई न हावए ।। " 44 [श्राद्धप्रतिक्रमणसूत्रवृत्ति] [ उत्तराध्ययन- ५ / २३] अगारिणो गृहिणः सामायिकं सम्यक्त्व - श्रुत- देशविरतिरूपं तस्याङ्गानि निःशङ्कताकालाध्ययनाणुव्रतादिरूपाणि अगारिसामायिकाङ्गानि 'सङ्घत्ति' सूत्रत्वात् श्रद्धारुचिरस्यादिति श्रद्धावान् स कायेन उपलक्षणत्वान्मनसा वाचा च 'फासएत्ति' स्पृशति सेवते, तथा पौषधं आहारपौषधादिकं 'दुहओ पक्खंति' प्राकृतत्वात् द्वयोरपि सितेतररूपयोः पक्षयोः चतुर्दशीपूर्णिमादितिथिषु' 'एगराइंति' १. 'जिणमए तवो जोगो ।' श्राद्धप्रतिक्रमणसूत्रवृत्तौ । २. 'हविज्ज' श्राद्धप्रतिक्रमणसूत्रवृत्तौ । ३. 'पूर्णिमास्यादिषु' हस्तप्रतौ । 1. सर्वेषु कालपर्वेषु प्रशस्तः पौषधो ज्ञातव्यः । अष्टमीचतुर्दशीषु नियमेन भवति पौषधवान् ।। 2. अगारिसामायिकाङ्गानि श्राद्धः कायेन स्पृशति । पौषधं द्वयोः पक्षयोः एकरात्रिं न हापयति ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy