SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 'मन्नह जिणाण आणं' ग्रन्थस्य विषयानुक्रमः । पृष्ठम् • दीक्षाशताब्दीसमितेः पुरोवचनम् 3. जिनाज्ञाया ध्यानम् • समर्पणम् 5. जिनाज्ञायां शङ्कादोषनिवारणोपायाः • दीक्षाशताब्दीसमर्पणम् 71. आज्ञारहितस्य तीव्रतरतपकरणस्याऽपि • सज्झाय समो नत्थि तवो अज्ञानकष्टता ग्रन्थविषयवर्णनम् 23 |• आज्ञापालने ब्रह्मसेनस्य दृष्टान्तः हस्तप्रतीनां प्रथमान्तिमपत्रदर्शनम् दत्तश्रेष्ठिन उदाहरणं तदुपनयश्च ग्रन्थस्य विषयानुक्रमः 47 |• जिनाज्ञाविराधनायामुत्सूत्रप्ररूपणायां 'मन्नह जिणाण आणं' स्वाध्यायस्य मूलसूत्रम् | च सावधाचार्यवार्ता श्रावकस्य कर्तव्याणि २-मिथ्यात्वस्वरूपम् • श्रावककर्तव्यनूतनगुर्जरकाव्यम् सर्वत्र मिथ्यात्वसाम्राज्यवर्णनम् मङ्गलम् |. जीवानामाश्रित्य मिथ्यात्वस्यानादिता ग्रन्थसङ्कलनहेतुः १. मिथ्यात्वत्यागे लाभोऽत्यागेऽनिष्टतावर्णनम् • प्रथमगाथा तद्वृत्तिश्च २. मिथ्यात्वस्य गुणविपर्यासत्वात् १-जिनाज्ञायाः स्वरूपम् गुणस्थानके कथं स्थानम् ? • आज्ञानुसार्यनुष्ठानं श्रेयस्करमित्यादि २. सूत्रनिर्दिष्टस्य पदस्याप्यरोचनात् मिथ्यात्वम् । • आज्ञाविरोध्यनुष्ठानं संसारानन्ततादिहेतकम २. मिथ्यात्वमोहनीयकर्मणां क्षयेऽन्येषां • सर्वेष्वनुष्ठानेष्वाज्ञायाः प्राधान्यम् कर्मणां स्थितिवर्णनम् • आज्ञयैव चरणस्य साफल्यम् अनन्तानुबन्धिकषायाणां मिथ्यात्वेन सह सम्बन्धः • जिनाज्ञाया आराधन-विराधनफलम् मिथ्यात्वसद्भावेऽपगमे च भङ्गत्रयम् • आज्ञाया राजाज्ञया सह तुलना विशेषता च • धर्मक्रियापरायणानामपि यदि संसारभ्रमणं आज्ञाया मन्त्राक्षरसमानता भवति तत्र मिथ्यात्वस्यैव कारणता • आज्ञाया ज्ञातारः स्तोका एव तत्कारणानि च ५ मिथ्यादृष्टेः स्वरूपम् • जानन्तोऽपि हीनमधिकं वाऽऽज्ञाप्ररूपणेऽहितम् ६ | सप्तधा मिथ्यात्वस्वरूपम् असत्-प्ररूपणे जीवस्यानन्तसंसारिता • पञ्चधा मिथ्यात्ववर्णनम् साधून श्रावकान् चाश्रित्य जिनाज्ञाया • विपर्यासस्य विशेषप्रकाराः निदर्शनानि
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy