________________
'मन्नह जिणाण आणं' ग्रन्थस्य विषयानुक्रमः ।
पृष्ठम् • दीक्षाशताब्दीसमितेः पुरोवचनम्
3. जिनाज्ञाया ध्यानम् • समर्पणम्
5. जिनाज्ञायां शङ्कादोषनिवारणोपायाः • दीक्षाशताब्दीसमर्पणम्
71. आज्ञारहितस्य तीव्रतरतपकरणस्याऽपि • सज्झाय समो नत्थि तवो
अज्ञानकष्टता ग्रन्थविषयवर्णनम्
23 |• आज्ञापालने ब्रह्मसेनस्य दृष्टान्तः हस्तप्रतीनां प्रथमान्तिमपत्रदर्शनम्
दत्तश्रेष्ठिन उदाहरणं तदुपनयश्च ग्रन्थस्य विषयानुक्रमः
47 |• जिनाज्ञाविराधनायामुत्सूत्रप्ररूपणायां 'मन्नह जिणाण आणं' स्वाध्यायस्य मूलसूत्रम् | च सावधाचार्यवार्ता श्रावकस्य कर्तव्याणि
२-मिथ्यात्वस्वरूपम् • श्रावककर्तव्यनूतनगुर्जरकाव्यम्
सर्वत्र मिथ्यात्वसाम्राज्यवर्णनम् मङ्गलम्
|. जीवानामाश्रित्य मिथ्यात्वस्यानादिता ग्रन्थसङ्कलनहेतुः
१. मिथ्यात्वत्यागे लाभोऽत्यागेऽनिष्टतावर्णनम् • प्रथमगाथा तद्वृत्तिश्च
२. मिथ्यात्वस्य गुणविपर्यासत्वात् १-जिनाज्ञायाः स्वरूपम्
गुणस्थानके कथं स्थानम् ? • आज्ञानुसार्यनुष्ठानं श्रेयस्करमित्यादि २. सूत्रनिर्दिष्टस्य पदस्याप्यरोचनात् मिथ्यात्वम् । • आज्ञाविरोध्यनुष्ठानं संसारानन्ततादिहेतकम २. मिथ्यात्वमोहनीयकर्मणां क्षयेऽन्येषां • सर्वेष्वनुष्ठानेष्वाज्ञायाः प्राधान्यम्
कर्मणां स्थितिवर्णनम् • आज्ञयैव चरणस्य साफल्यम्
अनन्तानुबन्धिकषायाणां मिथ्यात्वेन सह
सम्बन्धः • जिनाज्ञाया आराधन-विराधनफलम्
मिथ्यात्वसद्भावेऽपगमे च भङ्गत्रयम् • आज्ञाया राजाज्ञया सह तुलना विशेषता च
• धर्मक्रियापरायणानामपि यदि संसारभ्रमणं आज्ञाया मन्त्राक्षरसमानता
भवति तत्र मिथ्यात्वस्यैव कारणता • आज्ञाया ज्ञातारः स्तोका एव तत्कारणानि च ५
मिथ्यादृष्टेः स्वरूपम् • जानन्तोऽपि हीनमधिकं वाऽऽज्ञाप्ररूपणेऽहितम् ६ |
सप्तधा मिथ्यात्वस्वरूपम् असत्-प्ररूपणे जीवस्यानन्तसंसारिता
• पञ्चधा मिथ्यात्ववर्णनम् साधून श्रावकान् चाश्रित्य जिनाज्ञाया
• विपर्यासस्य विशेषप्रकाराः निदर्शनानि