SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ LS ६६ ७७ ७७ • मत्सरेण परकारितचैत्यालये सम्यक्त्वरत्नप्राप्त्यर्थं गुणावलिः विघ्नमाचरतो महामिथ्यात्वम् २७ • सरःकूपादितुल्यतया सम्यक्त्वे • मिथ्यात्विनः दीर्घतीव्रकर्मबन्धः धर्म-गुणवृद्धिता • विपर्यासवतो ज्ञानमप्यज्ञानम् |• सिद्धिगमने सम्यग्दर्शनस्यानिवार्यता उपमया मिथ्यात्वस्याधोगतिकारणत्वम प्राप्तसम्यक्त्वेऽऽयुर्बन्धे वैमानिकदेवत्वम् । • मिथ्यात्वेऽऽत्मनः परेषांच अविरतसम्यग्दृष्टिश्रावकस्य कर्तव्यानि . प्रभावकत्वंच स्थापनम्, अविमृश्यकारिता सम्यग्दर्शनजोत्कृष्टा मध्यमा जघन्या विरति: ६७ • मिथ्यात्वग्रस्तानां चक्रवर्तित्वपदमप्यश्रेयस्करम् २९ सम्यक्त्वविषये विक्रमराज्ञः सम्बन्ध: त्रिविध-त्रैविध्येन मिथ्यात्वत्यागे ४-९ षड्विधावश्यकस्य प्ररूपणा ७७ भावप्रतिक्रमणम् . भवनाशकत्वमावश्यकस्य ওও • सुभटसाम्येन मिथ्यात्वस्य बलिष्ठता • षड्विधावश्यकस्य कर्मरोगनाशकता • ग्रन्थिपदस्य व्याख्या तत्स्वरूपं च गुरुसाक्षिकेन कृतस्य • मिथ्यात्वस्य लक्षणानि षड्विधावश्यकस्य महाफलत्वम् • श्रमणानामपि काङ्क्षामोहनीयकर्मसम्भवम् । ___३१ • सदसद्गुरोः लक्षणानि मिथ्यात्वेजमालिसम्बन्धः ३२ • गुरुविरहे स्थापनाचार्यसद्भावस्य ३-सम्यक्त्वनिरूपणम् ५७ | युक्तिपुरस्सरं कथनम् ७८ प्राप्तसम्यक्त्वे दुःखहानिः सुखप्राप्तिश्च ५७. भावावश्यकस्वरूपम् श्रमणश्रमणोपासकानामावश्यकविधौ • सम्यक्त्वदायकानामुपकारस्य दुष्प्रतिकारिता ५७ समानत्वम् • निष्पुण्यानां कल्पपादपादिवद् दुर्लभतरं श्रावकाणां चत्वारोऽऽश्वासाः सम्यक्त्वम् ५७ ४-सामायिकावश्यकम् • बोधिबीजस्य लब्धीनां च सुदुर्लभत्वमभव्यानाम् ५७ • सामायिकस्वरूपं कर्तृणां भेदेन विधिश्च • एकविधादिभेदेन सम्यक्त्वस्य भेदाः • सामायिके मालिन्यत्वापादकानि कारणानि । • सम्यक्त्वस्य सप्तषष्टिभेदवर्णनम् • सामायिककरणे हेतुत्वम् • शास्त्रान्तरेण सम्यक्त्वस्य लक्षणानि ६० |. ईर्याप्रतिक्रान्तिपूर्वकमेव सामायिकग्रहणस्य सम्यक्त्वेन गुणप्राप्तिः शास्त्रीयता • नरकेऽपि सम्यक्त्वस्य माहात्म्यम् ___६१ |, मुखवस्त्रिका निरर्थिकेति मतनिरासनम् सम्यक्त्वमाचारवतामेवेति • सर्वधर्मानुष्ठाने श्रुतधर्मस्य प्रमाणता मतनिरासनम्, उक्तियुक्तिभ्यां च समाधानम् ६२ . समभावरूपसामायिके दमदन्तकथानकम् 48 1१२ ५८
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy