________________
LS
६६
७७
७७
• मत्सरेण परकारितचैत्यालये
सम्यक्त्वरत्नप्राप्त्यर्थं गुणावलिः विघ्नमाचरतो महामिथ्यात्वम् २७ • सरःकूपादितुल्यतया सम्यक्त्वे • मिथ्यात्विनः दीर्घतीव्रकर्मबन्धः
धर्म-गुणवृद्धिता • विपर्यासवतो ज्ञानमप्यज्ञानम्
|• सिद्धिगमने सम्यग्दर्शनस्यानिवार्यता उपमया मिथ्यात्वस्याधोगतिकारणत्वम
प्राप्तसम्यक्त्वेऽऽयुर्बन्धे वैमानिकदेवत्वम् । • मिथ्यात्वेऽऽत्मनः परेषांच
अविरतसम्यग्दृष्टिश्रावकस्य कर्तव्यानि .
प्रभावकत्वंच स्थापनम्, अविमृश्यकारिता
सम्यग्दर्शनजोत्कृष्टा मध्यमा जघन्या विरति: ६७ • मिथ्यात्वग्रस्तानां चक्रवर्तित्वपदमप्यश्रेयस्करम् २९
सम्यक्त्वविषये विक्रमराज्ञः सम्बन्ध: त्रिविध-त्रैविध्येन मिथ्यात्वत्यागे
४-९ षड्विधावश्यकस्य प्ररूपणा ७७ भावप्रतिक्रमणम् . भवनाशकत्वमावश्यकस्य
ওও • सुभटसाम्येन मिथ्यात्वस्य बलिष्ठता
• षड्विधावश्यकस्य कर्मरोगनाशकता • ग्रन्थिपदस्य व्याख्या तत्स्वरूपं च
गुरुसाक्षिकेन कृतस्य • मिथ्यात्वस्य लक्षणानि
षड्विधावश्यकस्य महाफलत्वम् • श्रमणानामपि काङ्क्षामोहनीयकर्मसम्भवम् । ___३१ • सदसद्गुरोः लक्षणानि मिथ्यात्वेजमालिसम्बन्धः
३२ • गुरुविरहे स्थापनाचार्यसद्भावस्य ३-सम्यक्त्वनिरूपणम् ५७ | युक्तिपुरस्सरं कथनम्
७८ प्राप्तसम्यक्त्वे दुःखहानिः सुखप्राप्तिश्च
५७. भावावश्यकस्वरूपम्
श्रमणश्रमणोपासकानामावश्यकविधौ • सम्यक्त्वदायकानामुपकारस्य दुष्प्रतिकारिता ५७
समानत्वम् • निष्पुण्यानां कल्पपादपादिवद् दुर्लभतरं
श्रावकाणां चत्वारोऽऽश्वासाः सम्यक्त्वम्
५७
४-सामायिकावश्यकम् • बोधिबीजस्य लब्धीनां च सुदुर्लभत्वमभव्यानाम् ५७
• सामायिकस्वरूपं कर्तृणां भेदेन विधिश्च • एकविधादिभेदेन सम्यक्त्वस्य भेदाः
• सामायिके मालिन्यत्वापादकानि कारणानि । • सम्यक्त्वस्य सप्तषष्टिभेदवर्णनम्
• सामायिककरणे हेतुत्वम् • शास्त्रान्तरेण सम्यक्त्वस्य लक्षणानि ६० |. ईर्याप्रतिक्रान्तिपूर्वकमेव सामायिकग्रहणस्य सम्यक्त्वेन गुणप्राप्तिः
शास्त्रीयता • नरकेऽपि सम्यक्त्वस्य माहात्म्यम्
___६१ |, मुखवस्त्रिका निरर्थिकेति मतनिरासनम् सम्यक्त्वमाचारवतामेवेति
• सर्वधर्मानुष्ठाने श्रुतधर्मस्य प्रमाणता मतनिरासनम्, उक्तियुक्तिभ्यां च समाधानम् ६२ . समभावरूपसामायिके दमदन्तकथानकम्
48
1१२
५८