________________
४- छव्विह- आवस्सयंमि
पंडिकमणं देसिअ राइअं च इत्तरिअमावकहिअं च । पक्खिअं चाउम्मासिअं संवच्छरं उत्तमट्ठे अ ।।
24
२२
जह गेहं पइदियहंपि सोहिअं तहवि पक्खसंधी | सोहिज्जइ सविसेसं एवं इहयंपि नायव्वं ॥
25
उच्चारे पासवणे खेले सिंघाणए पडिक्कमणं । आभोगमणाभोगे सहसक्कारे पडिक्कमणं ।।
26
उच्चारं पासवणं भूमीए वोसिरित् उवउत्तो । वोसिरिऊण य तत्तो इरियावहियं पडिक्कमइ ।।
27
सिरइ मत जइ तो न पडिक्कमइ मत्तगं जो उ । साहू परिट्ठवेई निअमेण पडिक्कमे सो उ ।।
28
खेलं सिंघाणं वाऽपडिलेहिअ अप्पमज्जिउं तह य । वोसिरिअ पडिक्कमई तं पि अ मिच्छुक्कडं देइ ।।
29
आभोगे जाणतेण जो अइयारो कओ पुणो तस्स । जायंमि अ अणुतावे पडिकमणेऽजाणया इयरो ।।"
30
"पडिलेहिउं पमज्जिअ भत्तं पाणं च वोसिरेऊणं ।
वसहीकयवरमेव उनिअमेण पडिक्कमे साहू ||
१११
२२. '...संधेसु' हस्त॰ । २३. 'ओसरिऊण' हस्त० । २४. 'पडिकमणमजाणणा ईयरे' हस्त० ।
23. प्रतिक्रमणं दैवसिकं रात्रिकं च इत्वरिकं यावत्कथिकं च । पाक्षिकं चातुर्मासिकं सांवत्सरिकमुत्तमार्थे च ।।
24. यथा गृहं प्रतिदिवसमपि शोधितं तथापि पक्षसन्धौ । शोध्यते सविशेषमेवमिहापि ज्ञातव्यम् ।।
25. उच्चारे प्रस्रवणे खेले सिङ्घानके प्रतिक्रमणम् । आभोगे अनाभोगे सहसात्कारे प्रतिक्रमणम् ।। 26. उच्चारं प्रस्रवणं भूमौ व्युत्सृज्योपयुक्तः । व्युत्सृज्य च तत ईर्यापथिकीं प्रतिक्रामति ।।
I
27. व्युत्सृजति मात्र यदि तदा न प्रतिक्राम्यति मात्रकं यस्तु । साधुः परिष्ठापयति नियमेन प्रतिक्राम्यति स एव । । 28. श्लेष्माणं सिङ्घानं वाऽप्रतिलिख्याप्रमार्ज्य तथा च । व्युत्सृज्य प्रतिक्राम्यति तत्रापि च मिथ्यादुष्कृतं ददाति ।। 29. आभोगे जानता योऽतिचारः कृतः पुनस्तस्य । जातेऽपि चानुतापे प्रतिक्रमणेऽजानतेतरः ।।.
30. प्रतिलिख्य प्रमृज्य भक्तं पानं च व्युत्सृज्य । वसतिकचवरमेव तु नियमेन प्रतिक्राम्येत् साधुः ।।