SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ११२ 31 हत्थसया आगंतुं गंतुं च मुहुत्तगं जहिं चिट्ठे । पंथे वा वच्चंतो नइसंतरणे पडिक्कमइ ।। 32 'मन्नह जिणाण आणं' स्वाध्यायः पडिसिद्धाणं करणे किच्चाणमकरणे अ पडिक्कमणं । असद्दहणे अ तहा विवरीयपरूवणाए अ ।। " [आ.नि. १२४५-४७, ४९, ५०, १२७१] प्रतिक्रमणादिक्रियाः सर्वा अपि सोपयोगतयैव क्रियमाणाः सफलाः कर्मनिर्जराहेतुः [हेतुत्वाद् ? ] । अन्यथा तु 'अनुपओगो द्रव्यमिति वचनाद् द्रव्यप्रतिक्रमणमेवोच्यते । यथा - 33 “जह सव्वदोसरहिअं पि निगदओ सुत्तमणुवउत्तस्स । दव्वसुअं दव्वावस्सयं च तह सव्वकिरिआओ ।। 34 उवउत्तस्स उ खलिआइअं पि सुद्धस्स भावओ सुत्तं । साहइ तह किरिआओ सव्वाओ निज्जरफलाओ ।। " [ वि. भा. - ८६२, ८६३] अतः सर्वेष्वपि भगवदुक्तानुष्ठानेष्वन्तः प्रणिधानेऽतिशयः प्रयत्नः कार्यः, इति विशेषावश्यके । अन्तःप्रणिधानेन प्रतिक्रमणक्रियाकरणे केषाञ्चिदाचार्याणां 'आयरिअ उवज्झाए' इति गाथोच्चारे भावशुद्ध्या पूर्वोत्पन्नकषायोपशमे केवलोत्पत्तिः श्रूयते । तथा प्रतिक्रमणे अतिमुक्तकसम्बन्धः श्रीभगवतीसूत्रमध्यगतः २५. 'आयरिअ उवज्झाए सीसे साहम्मिए कुलगणे य। जे मे केऽवि कसाया सव्वे तिविहेण खामेमि ।। [आचार्योपाध्यायान् शिष्यान् साधर्मिकान् कुलगणांश्च । ये मया केऽपि कषायिताः सर्वान् त्रिविधेन क्षमयामि ।। ] ' 31. हस्तशतादागत्य गत्वा च मुहूर्त्तकं यत्र तिष्ठेत् । पथि वा व्रजन् नदीसन्तरणे प्रतिक्राम्यति ।। 32. प्रतिषिद्धानां करणे कृत्यानामकरणे च प्रतिक्रमणम् । अश्रद्धाने च तथा विपरीतप्ररूपणायां च ।। 33. यथा सर्वदोषरहितमपि निगदतः सूत्रमनुपयुक्तस्य । द्रव्यश्रुतं द्रव्यावश्यकं च तथा सर्वक्रियाः ।। 34. उपयुक्तस्य तु स्खलितादिकमपि शुद्धस्य भावतः सूत्रम् । कथयति तथा क्रियाः सर्वा निर्जराफलाः ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy