SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ४-छविह-आवस्सयंमि mmmmmmm ११३ 35 तेणं काले णं तेणं समये णं समणस्स भगवओ महावीरस्स अंतेवासी अतिमुत्ते णामं कुमारसमणे पगतिभद्दए जाव पगतिउवसंते पगतिपयणुकोहमाणमायालोभे मिउमद्दवसंपन्ने अल्लीणे विणीए । तए णं से अतिमुत्ते णामं कुमारसमणे अन्नया कयाइ महावुट्ठिकायंसि निवयमाणंसि कक्खपडिग्गहरयहरणमायाए बहिया संपट्ठिए विहाराते । तए णं से अतिमुत्ते कुमारसमणे वाहयं वहमाणं पासति, पासित्ता मट्टियापालिं बंधति, बंधित्ता 'नाविया मे, नाविया मे' णाविओ विव णावमयं पडिग्गहकं, उदगंसि कट्ट पव्वाहमाणे-पव्वाहमाणे अभिरमति । तं च थेरा अद्दक्खु । जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता एवं वयासी - एवं खलु देवाणुप्पियाणं अंतेवासी अतिमुत्ते णामं कुमारसमणे, से णं भंते ! अतिमुत्ते कुमारसमणे कतिहिं भवग्गहणेहिं सिज्झिहिति जाव [बुज्झिहिति मुञ्चिहिति परिणिवाहिति सव्वदुक्खाणं अंतं करेहिति ? 'अज्जो !' ति समणे भगवं महावीरे ते थेरे एवं वदासी - एवं खलु अज्जो ! ममं अंतेवासी अतिमुत्ते णामं कुमारसमणे पगतिभद्दए जाव विणीए, से णं अतिमुत्ते कुमारसमणे इमेणं चेव भवग्गहणेणं सिज्झिहिति जाव अंतं करेहिति । तं मा णं अज्जो ! तुब्भे अतिमुत्तं कुमारसमणं हीलेह निंदह खिंसह गरहह अवमन्नह । तुब्भे णं देवाणुप्पिया ! अतिमुत्तं कुमारसमणं अगिलाए संगिण्हह, अगिलाए उवगिण्हह, अगिलाए भत्तेणं पाणेणं विणएणं वेयावडियं करेह । अतिमुत्ते णं कुमारसमणे अंतकरे चेव, अंतिमसरीरिए चेव । 35. तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य अन्तेवासी अतिमुक्तो नाम कुमारश्रमणः प्रकृतिभद्रको यावत् [प्रकृत्युपशान्तः प्रकृतिप्रतनुक्रोधमानमायालोभो मृदुमार्दवसम्पन्न आलीनः] विनीतः । ततः स अतिमुक्तो नाम कुमारश्रमणोऽन्यदा कदाचिन्महावृष्टिकाये निपतति कक्षाप्रतिग्रह-रजोहरणमादाय बहिः संप्रस्थितो विहाराय । ततः स अतिमुक्तः कुमारश्रमणो वाहकं वहमानं पश्यति, दृष्ट्वा मृत्तिकापालिं बध्नाति, बवा 'नौका मम, नौका मम', नाविक इव नौमयं प्रतिग्रहमुदके कृत्वा प्रवाह्यन् प्रवाह्यन् अभिरमते । तं च स्थविरा अद्राक्षुः । यत्रैव श्रमणो भगवान् महावीरस्तत्रैव उपागच्छन्ति, उपागम्य एवमवादिषुः - एवं खलु देवाणुप्रियाणामन्तेवासी अतिमुक्तो नाम कुमारश्रमणो, स भदन्त ! अतिमुक्तः कुमारश्रमणः कतिभिर्भवग्रहणैः सेत्स्यति यावत् [भोत्स्यति मोक्ष्यति परिनिर्वास्यति सर्वदुःखानाम्) अन्तं करिष्यति ? 36. आर्याः ! इति श्रमणो भगवान् महावीरस्तान् स्थविरान् एवमवादीद् - एवं खलु आर्याः ! मम अन्तेवासी अतिमुक्तो नाम कुमारश्रमणः प्रकृतिभद्रको यावत् विनीतः, स अतिमुक्तः कुमारश्रमणोऽनेन चैव भवग्रहणेन सेत्स्यति यावत् अन्तं करिष्यति । तन्मा आर्याः ! यूयमतिमुक्तं कुमारश्रमणं हीलयत निन्दत खिसत गर्हध्वमवमन्यध्वम् । यूयं देवानुप्रियाः ! अतिमुक्तं कुमारश्रमणम् अग्लान्या संगृह्णीत, अग्लान्या उपगृह्णीत, अग्लान्या भक्तेन पानेन विनयेन वैयापृत्यं कुरुत । अतिमुक्तः कुमारश्रमणोऽन्तकरश्चैव, अन्तिमशरीरिकश्चैव ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy