________________
११०
-
rrrr 'मन्नह जिणाण आणं' स्वाध्यायः
19
प्रमादस्तु सर्वत्राप्यसारतयैव भावितः - "विकथा अनइ वातडी, जे सामाई पूरंति ।
सोना केरइ कचोलडइ मूरख चलउ भरंति ।।" प्रमादसामर्थ्य दर्शयति - "मा जाण वयं गहिअं सुअं अहिअं हुउमि कयकिच्चो ।
अज्ज वि तुह भवभमणं संजमे जइ पमाएसि ।।" श्रीआगमेऽपि -
"चउदसपुब्बी आहारगा वि मणनाणी वीअरागो वि ।
हुंति पमायपरवसा तयणंतरमेव चउगइआ ।।" [श्राद्धप्रतिक्रमणसूत्रवृत्तौ] अन्यत्रापि -
"दृष्ट्वाऽप्यालोकं नैव विश्रम्भितव्यं तीरं नीताऽपि भ्राम्यते वायुना नौः ।
लब्ध्वा वैराग्यं भ्रष्टयोगः प्रमादाद्भूयो भूयः संसृतौ बम्भ्रमीति ।।"[ ] इत्यादि सम्यगवगम्य प्रमादपरिहारेण सोपयोग[गो भवितव्यः] । श्रीजिनाज्ञाप्रतिपाल[न]व्रतैरुभयकालं साधु-श्राद्धादिचतुर्विधश्रीसङ्घन कर्तव्यमेव । "जो जाहे आवन्नो साहू अन्नयरयंमि ठाणंमि । सो ताहे पडिकमई मज्झिमयाणं जिणवराणं ।।
२०. 'वीअरागाई' हस्तः । 19. विकथया वार्तया च ये समयं पूरयन्ति । स्वर्णस्य कञ्चोलके मूर्खाश्चणकान् बिभ्रन्ति ।। 20. मा जानीहि व्रतं गृहीतं श्रुतमधीतं भवामि कृतकृत्यः । अद्यापि तव भवभ्रमणं संयमे यदि प्रमाद्यसि ।। 21. चतुर्दशपूर्वी आहारका अपि मनोज्ञानी वीतरागोऽपि । भवन्ति प्रमादपरवशास्तदनन्तरमेव चतुर्गतिकाः ।। 22. यो यदा आपन्नः साधु अन्यतरस्मिन् स्थाने । स तदा प्रतिक्रामति मध्यमानां जिनवराणाम् ।।