SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ४- छव्विह- आवस्सयंमि १६ सकलोऽपि तेषां प्रमाद एव, न विधिरेकवारं वा अकरणं वा । प्रथमान्तिमजिनैस्तु सर्वजीवानपेक्ष्यैव सर्वाऽपि क्रियाविधिः दर्शिता, न तु विभेदेन श्राद्धादीनामेकवारं अकरणं वा । यत्तु श्राद्धादिभिः प्रमादमङ्गीकृत्यैकवारं कदाचिन्मूलतोऽपि परित्याग एव विधीयमानोऽस्ति, स तु तेषां प्रमाद आयतिसुन्दरो न विभाव्यः । यतः “श्रेयो विषमुपभोक्तुं क्षमं भवेत् क्रीडितुं हुताशेन । संसारबन्धनगतैर्न च प्रमादः क्षमः कर्तुम् ।। अस्यामेव हि जातौ नरमुपहन्याद्विषं हुताशो वा । आसेवितः प्रमादो हन्याज्जन्मान्तरशतानि ।। आज्ञाप्यते यदवशस्तुल्योदर-पाणि-पादद- वदनेन । कर्म च करोति बहुविधमेतदपि फलं प्रमादस्य ।। " प्रमादाश्च के ? 16 "मज्जं विसय कसाया निद्दा विकहा य पंचमी भणिया । एए पंचपमाया जीवं पाडंति संसारे ।। " अष्टधाऽपि प्रमादो ज्ञेयः १७ "माओ अ जिणिदेहिं भणिओ अट्टभेओ । अन्नाणं संसओ चेव मिच्छानाणं तहेव य ।। ~~१०९ - [उत्तराध्ययननिर्युक्ति-४/१८०] 18 रागो दोसो मइब्सो धम्मंमि य अणाय । जोगाणं दुप्पणिहाणं च अट्ठहा वज्जिअव्वओ ।।" [आराधनापताका-६८७,६८८] १६. 'सर्वोऽपि क्रियाविधि दर्शितो' हस्त० । १७. 'मुणिदेहिं' प्रवचनसारोद्धारे । १८. 'मिच्छन्नाणं' हस्त० । १९. 'दुप्पहाणं' हस्त० । 16. मद्यं विषयाः कषाया निद्रा विकथा च पञ्चमी भणिता । एते पञ्चप्रमादा जीवं पातयन्ति संसारे ।। 17. प्रमादश्च जिनेन्दैः भणितोऽष्टभेदकः । अज्ञानं संशयश्चैव मिथ्याज्ञानं तथैव च ।। 18. रागो द्वेषो मतिभ्रंशो धर्मे चानादरः । योगानां दुष्प्रणिधानं चाष्टधा वर्जयितव्यः ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy