________________
१०८
प्रवचनसारोद्धारोक्तश्च विधिः
11
"चिइवंदणमुस्सग्गो पुत्तीपडिलेह वंदणालोए । सुत्तं वंदण खामण वंदणय चरित्तउस्सग्गो ।।
12
१५
१०
दंसणनाणुस्सग्गो सुअदेवयखित्तदेवयाणं च ।
११
पुत्ती वंदण थुइतिअ सक्कथय थोत्त देवसिअं ।।
13
१२
मिच्छादुक्कड पणिवायदंडयं काउस्सग्गतिअकरणं ।
पुत्ती वंदण आलोअ सुत्त वंदणय खामणयं ।।
14
१४
वंदणयं गाहातिअपाढो छम्मासिअस्स उस्सग्गो ।
पुत्ती वंदण नियमो थुइतिअ चिइवंदणा राओ ।।" [प्रवचनसारोद्धार-१७५-१७८/
प्रतिक्रमणं सर्वतीर्थकराणां सम्मतम् -
"सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमाण जाणं कारणजाए पडिक्कमणं ।। "
15
'मन्नह जिणाण आणं' स्वाध्यायः
[आवश्यकनिर्युक्ति-१२४४]
आद्यान्तिमतीर्थकरैः साधु-श्राद्धादीनामुभयकालं प्रतिक्रमणं सातिचारत्वे निरतिचारत्वे वावश्यं कर्तव्यतयैव प्रदर्शितम् । तेन यथा साधुभिरुभयकालं विधीयते एव तथा श्राद्धादीनामपि नियतमुभयकालं कृतमेव विलोक्यते । यच्च कदा कैश्चिन्न क्रियते स
८. 'वंदणालोअं' हस्त० । ९. 'वंदयण' हस्त० । १०. 'सुअदेवखित्त०' हस्त० । ११. ' ... थय' हस्त० नास्ति । १२. 'पडिवाय० ' हस्त० । १३. 'वंद' हस्त० । १४. 'उस्स' हस्त० नास्ति । १५. 'आद्यान्तिमकरैः ' हस्त० ।
11. चैत्यवन्दनमुत्सर्गः पोत्तिकाप्रतिलेखो वन्दनमालोचनम् । सूत्रं वन्दनं क्षामणं वन्दनकं चारित्रोत्सर्गः ।। 12. दर्शनज्ञानोत्सर्गः श्रुतदेवताक्षेत्रदेवतयोश्च । पोत्तिका वन्दनकं स्तुतित्रयं शक्रस्तवः स्तोत्रं दैवसिकम् ।। 13. मिथ्यादुष्कृतं प्रणिपातदण्डकं कायोत्सर्गत्रितयकरणम् । पोत्तिका वन्दनकमालोचनं सूत्रं वन्दनकं क्षामणकम् ।। 14. वन्दनकं गाथात्रिकपाठः षाण्मासिकस्योत्सर्गः । पोत्तिका वन्दनकं नियमः स्तुतित्रिकं चैत्यवन्दना रात्रौः ।। 15. सप्रतिक्रमणो धर्मः पूर्वस्य च पश्चिमस्य च जिनस्य । मध्यमकानां जिनानां कारणजाते प्रतिक्रमणम् ।।