________________
४-छबिह-आवस्सयंमिmmmmmmmmmmmmmmmmmmmmm
चरणे दंसण-णाणे उज्जोआ दुन्नि इक्क इक्को अ ।
सुअदेवयाउस्सग्गो पोत्ती वंदण तिथुइथुत्तं ।।" [श्राद्धप्रतिक्रमणसूत्रवृत्ति इति दैवसिकप्रतिक्रमणविधिः ।
""विहिणा सामाईअं काऊण पडिकमणे ठाइ । तत्थ पढमं चेईए साहुणो अ वंदिअ सामाइअसुत्तं कड्डिऊण आलोयणदंडयावसाणे दिवसाईआरचिंतणट्ठा उस्सग्गे ठाइ ।"
___ प्रतिक्रमणचूर्णी । "आवस्सगाहिगारी न सावगा पन्नवंति अविअड्ढा । लोउत्तरआवस्सग उवासगा किं न दिट्ठा भो ! ।। सम्मत्तमूल-गुणवय-सिक्खावयाण अईआरा । जे तेसिं सोहिहेउं पडिकमिअव्वं सुसद्धेहिं ।। कत्थ वि अ जं च भणिअं, 'तस्स असइ पुत्तस्स अंतेणं ।'
तं आसणं पडिलेहण-मासज्झ ऊ न उण वंदणयं ।।" [ ] विवाहचूलिकायां प्रतिक्रमणे हेतुरुक्तः । अथ फलं दर्शयति -
"पंडिक्कमणेणं भंते जीवे किं जणयई ? पडिक्कमणेणं वयच्छिद्दाणि पिहेई । पिहिअवयच्छिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अट्ठसु पवयणमायासु उवउत्ते अपुहुत्ते सुप्पणिहिइंदिए भवइ ।"
श्रीउत्तराध्ययनसूत्रे ।
२. 'दुसग्गा' हस्तः । ३. 'अईरा' हस्त । ४. आवश्यकचूर्णी-श्राद्धप्रतिक्रमणवृत्ति-प्रभृतिग्रन्थेष्यवं पाठो वर्तते । - संपां० ।
५. जिणइ' हस्त० । ६. 'पेहेइ' हस्त० । ७. 'विहरइ' उत्तराध्ययनसूत्रे । 5. चारित्रे दर्शन-ज्ञानयोः उद्योता द्वि एकैकश्च । श्रुतदेवतोत्सर्गः पोत्ति-वन्दनत्रिस्तुतिस्तोत्रम् ।। 6. विधिना सामायिकं कृत्वा प्रतिक्रमणे तिष्ठति । तत्र प्रथमं चैत्यान् साधूंश्च वन्दित्वा सामायिकसूत्रं
भणित्वाऽऽलोचनदण्डकावसाने दिवसातिचारचिन्तनार्थमुत्सर्गे तिष्ठति । 7. आवश्यकाधिकारिणो न श्रावका प्रज्ञापयन्त्यविदग्धाः । लोकोत्तरावश्यक उपासकाः किं न दृष्टा भो ! ।। 8. सम्यक्त्वमूल-गुणव्रत-शिक्षावतानामतिचाराः । ये तेषां शुद्धिहेतुं प्रतिक्रमितव्यं सुश्राद्धैः ।। 9. कुत्रापि च यच्च भणितं तस्यासति पोत(वस्त्र)स्यान्तेन । तमासनं प्रतिलेखनमासाद्य तु न पुनः वन्दनकम् ।। 10. हे भदन्त ! प्रतिक्रमणेन जीवः किं जनयति ? प्रतिक्रमणेन व्रतच्छिद्राणि पिदधाति । पिहितव्रतच्छिद्रः पुनर्जीवो
निरुद्धाश्रवोऽशबलचारित्रोऽष्टसु प्रवचनमातृषूपयुक्तोऽपृथक्त्वः सुप्रणिहितेन्द्रियो भवति ।