________________
[४-छविह-आवस्सयंमि
[७-प्रतिक्रमणावश्यकम्] अथ चतुर्थमावश्यकं भावयति । तत्र प्रतिक्रमणकालमुत्सर्गापवादाभ्यां दर्शयति - "जो मासो वट्टतो, तस्स य मासस्स जो भवे तईओ ।
तन्नामनक्खत्ते, मत्थयत्थे गोससमयपडिकमणं ।।" [इति] प्रातःप्रतिक्रमणवेला ।
"अद्धनिब्बुडे सूरे, सुत्तं कढुति गीअत्था ।
पडिपुन्ने पडिकमणे, तारा दो तिन्नि दीसंति ।।" [इति] सन्ध्याप्रतिक्रमणवेला उत्सर्गतः । अपवादस्तु दैवसिकं प्रतिक्रमणं मध्याह्नादारभ्य निशीथं यावत् स्यात् । रात्रिकं निशीथादारभ्य मध्याह्नं यावद् भवन्तीति योगशास्त्रवृत्तौ। यतः -
"उग्घाडपोरिसिं जा, राइअमावस्सयस्स चुन्नीए ।
ववहाराभिप्राया, भणंति पुण जाव पुरिमटुं ।।" [पाक्षिकसप्ततिका-९] अथ प्रतिक्रमणसंक्षेपविधिः - ___"जिणमुणिवंदणअइआरुस्सग्गो पोत्ति अ वंदणाऽऽलोए ।
सुत्तं वंदणखामण, वंदण तिन्नेव उस्सग्गा ।। १. 'जो वट्टमाणमासो तस्स य मासस्स होइ जो तइओ !
तन्नामयनक्खत्ते सीसत्थे गोसपडिकमणम् ।।' विधिमार्ग प्रपायाम् । 1. यो मासो वर्तन् तस्य च मासस्य यो भवेत्तृतीयः । तन्नामनक्षत्रे मस्तकस्थे गोससमयप्रतिक्रमणम् ।। 2. अर्द्धनिमग्ने सूर्ये सूत्रं कथयन्ति गीतार्थाः । प्रतिपूर्णे प्रतिक्रमणे तारकाणि द्वित्रीणि दृश्यन्ते ।। 3. उद्घाटपौरुषिं यावत् रात्रिकमावश्यकस्य चूर्णौ । व्यवहाराभिप्राया भणन्ति पुनः यावत् पुरिमार्धम् ।। 4. जिनमुनिवन्दनातिचारोत्सर्गः पोत्तिश्च वन्दनाऽऽलोचके । सूत्रं वन्दनक्षमापना वन्दनं त्रिण्येवोत्सर्गाः ।।