________________
५-छब्बिह-आवस्सयंमि
mmmmmmmmmmmm १२३
38
40
“सुकयं आणत्ति पिव लोगे काऊण सुकयकिइकम्मं । वटुंतिया थुईओ गुरुथुइगहणे कए तिन्नि ।। निद्दामत्तो न सरइ अइआरं मा य घट्टणंऽणोऽन्नं । किइअकरणदोसा वा गोसाई तिन्नि उस्सग्गा ।। एत्थ पढमो चरित्ते दसणसुद्धीइ बिईअओ होइ । सुअनाणस्स य तइओ नवरं चिंतेइ तत्थ इमं ।। तइए निसाइआरं चिंतेई चरिमंमि किं तवं काहं ? । छम्मासा एगदिणाइहाणि जा पोरिसि नमो वा ।।" ।
[आ.नि.-१४९७-१५०३, १५१०-१६, १५२२-१५२७] "चाउम्मासिअवरिसे उस्सग्गो खित्तदेवयाए उ ।
पक्खिअ सिज्जसुरीए करिति चउमासिए चेगे ।।" [आवश्यकभाष्य-२३३] "देसिअ राइअ पक्खिअ चउमासे या तहेव वरिसे अ । एएसु हुंति निअया उस्सग्गा अनिअया सेसा ।। साय सयं गोसऽद्धं तिन्नेव सया हवंति पक्खंमि । पंच य चाउम्मासे अट्ठसहस्सं च वारिसिए ।।
43
११. 'चितंति' आ.नि. । १२. 'वेगे' आ. नि. । 38. सुकृता आज्ञा इत्यपि इव लोके कृत्वा सुकृतकृतिकर्म । वर्धमानाः स्तुतयः गुरुस्तुतिग्रहणे कृते तिस्रः ।। 39. निद्रामत्तो न स्मरत्यतिचारं मा च घट्टनमन्योऽन्यम् । कृत्यकरणदोषा वा प्रत्युषादौ त्रयः कायोत्सर्गाः।। 40. अत्र प्रथमश्चारित्रे दर्शनशुद्या द्वितीयो भवति । श्रुतज्ञानस्य च तृतीयो नवरं चिन्तयति तत्रायम् ।। 41. तृतीये निशातिचारं चिन्तयति चरमे किं तपः करिष्ये? । षण्मासादेकदिनादिहानी यावत् पौरुषी नमो वा ।। 42. चातुर्मासिकवर्षे उत्सर्गो क्षेत्रदेवतायास्तु । पाक्षिके शय्यासूर्याः कुर्वन्ति चातुर्मासिके चेके ।। 43. देवसिक-रात्रिक-पाक्षिक-चतुर्मासे यास्तथैव वर्षे च । एतेषु भवन्ति नियता उत्सर्गा अनियताः शेषाः ।। 44. सायं शतं प्रत्युषार्धं त्रिण्येव शता भवन्ति पक्षे । पञ्च च चातुर्मासेऽष्टसहस्रं च वर्षे ।।