________________
१२२
~~~~'मन्नह जिणाण आणं' स्वाध्यायः
31
अगणीओ छिंदिज्ज व बोहिअखोभाइ दीहडक्को वा ।
आगारेहिं अभग्गो उस्सग्गो एवमाहिं ।।
32
" आलोइऊण दोसे गुरुणा पडिदिन्नपायच्छित्ता उ । सामाइअपुव्वगं समभावे ठाउं पडिकमंति ।।
आयरिअ उवज्झाए सीसे साहंमिए कुलगणे य । जे मे केsवि कसाया सव्वे तिविहेण खामेमि ||
34
सव्वस्स समणसंघस्स भगवओ अंजलिं करिय सीसे ।
सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि ।।
35
सव्वस्स जीवरासिस्स भावओ धम्मनियिनियचित्तो ।
सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि ।।
36
एस चरित्रसग्गो दंसणसुद्धीइ तइअओ होइ ।
सुअनाणस्स चउत्थो सिद्धाणं थुई अ किइकम्मं ।।" [आ.नि. १५२२ वृत्ति, १५२३]
"दुन्नि अ हुंति चरित्ते दंसणनाणेसु होइ इक्किक्को ।
सुखित्तदेवया थुइ अंते पंचमंगलयं ।। "
९. 'अगणि 'त्ति यदा ज्योतिः स्पृशति, 'छिंदिज्ज व 'त्ति मार्जारीमूषकादिभिर्वा पुरतो यायात्, 'बोहिअखोभाइ 'त्ति स्तेनकास्तेभ्यः क्षोभः संभ्रमः, आदिशब्दाद्राजादिक्षोभः परिगृह्यते, 'दीहडक्को वे 'त्ति सर्पदष्टे चात्मनि परे वा सहसा अकाण्ड एवोच्चारयतः, आगारैः अभग्नः कायोत्सर्गः एवमादिभिः । १०. 'समभावावठिया' आवश्यकनिर्युक्तौ ।
31. अग्न्या छिन्द्याच्च बोधिक्षोभादिसर्पदष्टे वा । आगारैरभग्नः कायोत्सर्ग एवमादिभिः ।
32. आलोच्य दोषान् गुरुणा प्रतिदत्तप्रायश्चित्तास्तु । सामायिकपूर्वकं समभावे स्थित्वा प्रतिक्राम्यन्ति ।। 33. आचार्योपाध्यायान् शिष्यान् साधर्मिकान् कुलगणांश्च । ये मया केऽपि कषायिताः सर्वान् त्रिविधेन क्षमयामि ।।
34. सर्वस्य श्रमणसङ्घस्य भगवतोऽञ्जलिं कृत्वा शीर्षे । सर्वं क्षमयित्वा क्षमे सर्वस्याहमपि ।।
35. सर्वस्मिन् जीवराशौ भावतो धर्मनिहितनिजचित्तः । सर्वं क्षमयित्वा क्षमे सर्वस्याहमपि ।।
36. एष चारित्रोत्सर्गो दर्शनशुद्धया तृतीयको भवति । श्रुतज्ञानस्य चतुर्थो सिद्धानां स्तुतिश्च कृतिकर्म्म 37. द्वौ च भवन्ति चारित्रे दर्शनज्ञानेषु भवत्येकेकः । श्रुतक्षेत्रदेवताभ्यां स्तुतिः अन्ते पञ्चमङ्गलकम् ।।