________________
५- छव्विह- आवस्सयंमि
आइमकाउस्सग्गे पडिक्कमणे ताव काउ सामाइअं । तो करेइ बीअं तइअं च पुणोऽवि उस्सग्गे ? ।।
24
समभावमि ठिअप्पा उस्सग्गं करिअ तो पडिक्कमइ । एमेव य समभावे ठिअस्स तइयं तु उस्सग्गे ।। "
25 64.
'उस्सासं न निरुंभइ आभिग्गहिओ वि किमुअ चिट्ठा उ ? सज्मरणं निरोहे सुहुमुस्सासं तु जयणाए ।
26
कासखुअजंभिए मा हु सत्थमनिलोऽनिलस्स तिव्वुहो । असमाही अ निरोहे मा मसगाई अ तो हत्थो । वायनिसग्गुड्डोए जयणासद्दस्स नेव य निरोहो । उड्डो वा हत्थो भमलमुच्छासु अनिवेस ।।
28
वीरिअसजोगयाए संचारा सुहुमबायरा देहे । बाहिं रोमंचाई अंतो खेलाणिलाईआ ।।
29
[आ.नि. १४७९-१५०३]
आलोअचलं चक्खू मणुव्व ते दुक्करं थिरं काउं । रूवेहिं तयं खिप्पइ सभावओ वा सयं चलइ ।।
१२१
30
न कुणइ निमेसजत्तं तत्थुवओगे ण झाण झाइज्जा । एगनिसिं तुं पवन्नो झायइ साहू अणिमिसच्छोऽवि ।।
23. आदिमकार्योत्सर्गे प्रतिक्रमणे तावत् कृत्वा सामायिकम् । ततः करोति द्वितीयं तृतीयं च पुनः अप्युत्सर्गे ? || 24. समभावे स्थितात्मा कायोत्सर्गं कृत्वा ततः प्रतिक्रामति । एवं च समभावे स्थितस्य तृतीयं त्वत्सर्गे ॥ 25.उच्छवासं न निरुणद्धि आभिग्राहिकोऽपि किं पुनश्चेष्टा तु । सद्योमरणं निरोधे सूक्ष्मोच्छ्वासमेव यतनया ।। 26. काक्षुतजृम्भिते मा तु शस्त्रं अनिलोऽनिलस्य तीव्रोष्णः । असमाधिश्च निरोधे मा मसकादयश्च ततो हस्तः ।। 27. वातनिसर्गोद्गारे यतनाशब्दस्य नैव च निरोधः । उद्गारे वा हस्तो भ्रमरीमुर्च्छासु च निवेशः ।। 28.वीर्यसयोगतया संचाराः सूक्ष्मबादरा देहे । बही रोमाञ्चादयोऽन्तः श्लेष्मानिलादयः ।। 29.आलोकचलं चक्षुः मनोवद् तद् दुष्करं स्थिरं कर्तुम् । रूपैस्तदा क्षिप्यते स्वभावतो वा स्वयं चलति ।। 30.न करोति निमेषयत्नं तत्रोपयोगे न ध्यानं ध्यायेत् । एकनिशां तु प्रपन्नो ध्यायति साधुः अनिमेषाक्षोऽपि । ।