________________
१२०
wwwwwwwwwwwww
wromrrrrrr 'मन्नह जिणाण आणं' स्वाध्यायः
16
17
संवरिआसवदारो अव्वाबाहे अकंटए देसे । काऊण थिरं ठाणं ठिओ निसन्नो निवन्नो वा ।।" [आ.नि. -१४५२-६५] "काउस्सग्गंमि ठिओ निरेअकाओ निरुद्धवयपसरो । जाणइ सुहमेगमणो मुणि देवसिआइअइआरं ।। परिजाणिऊण य जओ सम्मं गुरुजणपगासणेणं तु । सोहेइ अप्पगं सो जम्हा य जिणेहिं सो भणिओ ।।" [आवश्यक - १, २] “काउस्सग्गं मुक्खपहदेसिअं जाणिऊण तो धीरा ।। दिवसाइआरजाणणट्ठयाइ ठायंति उस्सग्गं ।। सयणासणन्नपाणे चेइय-जइ-सेज्ज-काय-उच्चारे । समिती-भावणगुत्ती वितहायरणंमि अइयारो ।। गोसमुहणंतगाई आलोए देसिए य अइयारे । सब्वे समाणइत्ता हिअए दोसे ठविज्जाहि ।। काउं हिअए दोसे जहक्कम जा न ताव पारेइ । ताव सुहुमाणुपाणू धम्मं सुक्कं च झाइज्जा ।। देसिअ राइअ पक्खिअ चाउम्मासे तहेव वरिसे अ । इक्किक्के तिन्नि गमा नायव्वा पंचसु एसु ।।
15. संवृताश्रवद्वारोऽव्याबाधेऽकण्टके देशे । कृत्वा स्थिरं स्थानं स्थितो निषण्णो निवण्णो वा ।। 16. कायोत्सर्गे स्थितो निरेजकायो निरुद्धवाक्प्रसरः । जानीते सुखमेकमना मुनिः दैवसिकातिचारम् ।। 17. परिज्ञाय च यस्मात् सम्यग् गुरुजनप्रकाशनेन तु । शोधयत्यात्मानं स यस्माच्च जिनैः स भणितः ।। 18. कायोत्सर्ग मोक्षपथदेशितं विज्ञाय ततो धीराः । दिवसातिचारज्ञानार्थं तिष्ठन्ति कायोत्सर्गम् ।। 19. शयनासनान्नपानश्चैत्य-यति-शय्या-काय-स्थंडिलः । समिति-भावना-गुप्तिः वितथाचरणेऽतिचारः ।। 20. गोषमुखवस्त्रिकादि-अवलोकयेत् दैवसिकान् चातिचारान् । सर्वान् समाप्य हृदये दोषान् स्थापयेत् ।। 21. कृत्वा हृदये दोषान् यथाक्रमं यावन्न तावत् पारयति । तावत् सुक्ष्मप्राणापानो धर्मं शुक्लं च ध्यायेत् ।। 22. देवसिके रात्रिके पाक्षिके चातुर्मासिके तथैव वार्षिके च । एकैकस्मिन् त्रयो गमा ज्ञातव्याः पञ्चस्वेतेषु ।।