________________
५- छव्विह- आवस्सयंमि
तस्स कसाया चत्तारि नायगा कम्मसत्तुसिन्नस्स । काउस्सग्गमभग्गं करंति तो तज्जयट्ठाए ।। संवच्छरमुक्कोसं अंतमुहुत्तं च अभिभवुस्सग्गे । चिट्ठाउस्सग्गस्स उ कालपमाणं उवरि वुच्छं ।। सिउस्सिओ अ तह उस्सिओ अ उस्सियनिसन्नओ चेव । निस्सनुसिओ निसन्नो निसन्नगनिसन्नओ चेव ||
10
निवणुस्सिओ निवन्नो निवन्नगनिवन्नगो अ नायव्वो । एएसिं तु पयाणं पत्तेअ परूवणं वुच्छं ।। उस्सिअनिसन्नग निवन्नगे अ इक्किक्कगंमि पर्यमि । दव्वेण य भावेण य चउक्कभयणा उ कायव्वा ।।
12
देहमइजडसुद्धी सुहदुक्खतितिक्खया अणुप्पेहा । झाय अ सुहं झाणं एगग्गो काउसग्गंमि ।।
13
अंतोमुहुत्तमित्तं चित्तस्सेगग्गया हवइ झाणं । तं पुण अट्टं रुद्द धम्मं सुक्कं च नायव्वं ।।
14
तत्थ उदो आइल्ला झाणा संसारवडणा भणिआ ।
दुन्नि अविमुक्तेसिऽ हिगारो न इअरेसिं ॥
११९
८. 'अंतोमुहुत्तकालं' आ.नि. ।
7. तस्य कषायाश्चत्वारो नायकाः कर्मशत्रुसैन्यस्य । कायोत्सर्गमभग्नं कुर्वन्ति ततस्तज्जयार्थम् । 8. संवत्सरमुत्कृष्टमन्तर्मुहूर्तं चाभिभवकायोत्सर्गे । चेष्टाकायोत्सर्गस्य तु कालप्रमाणमुपरिष्टाद् वक्ष्यामः ।।
9. उच्छ्रितोच्छ्रितश्च तथा उत्सृतश्च उत्सृतनिषण्णश्चैव । निषण्णोत्सृतो निषण्णो निषण्णनिषण्णश्चैव ।।
10. निषण्णोत्सृतो निषण्णो निषण्णनिषण्णश्च ज्ञातव्यः । एतेषां तु पदानां प्रत्येकं प्ररूपणां वक्ष्ये ।। 11. उत्सृतो निषण्णो निषण्णनिषण्णेषु च एकैकस्मिन्नेव पदे । द्रव्येन च भावेन च चतुर्भङ्गिका तु कर्तव्या ।। 12. देहमतिजाड्यशुद्धिः सुखदुःखतितिक्षा अनुप्रेक्षा । ध्यायति च शुभं ध्यानं एकाग्रः कायोत्सर्गे ।। 13. अन्तर्मुहूत्तमितं चित्तस्यैकाग्रता भवति ध्यानम् । तत् पुनरार्त्तं रौद्रं धर्मं शुक्लं च ज्ञातव्यम् ।। 14. तत्र च द्वयादिमे ध्याने संसारवर्धके भणिते । द्वे च विमोक्षहेतुनी तयोरधिकारो नेतरयोः ।।