________________
[५-छव्विह-आवस्सयंमि]
[८-कायोत्सर्गः] अथ पञ्चममारभ्यते - "उस्सग्गेण विसुज्झइ अइआरो कोइ कोइ अ तवेणं ।
तेणावि अ असुज्झमाणे छेअविसेसा विसोहिंति ।।" [प्रायश्चित्तपञ्चाशक-७६२] “सो उस्सग्गो दुविहो चेट्टाए अभिभवे अ नायव्वो । भिक्खायरिआइ पढमो उस्सग्गाभिमुंजणे बीओ ।। इयरहवि ता न जुज्जइ अभिओगो किं पुणाइ उस्सग्गे ? ।
नणु गब्वेण परपुरं अभिरुज्झइ एवमेअं पि ।।" । । नोदकवचः । गुरुराह
"मोहपयडीभयं अभिभवित्तु जो कुणइ काउस्सग्गं तु । भयकारणे य तिविहे नाऽभिभवो नेव पडिसेहो ।। आगारेऊण परं रणेव्व जइ सो करिज्ज उस्सग्गं । मुंजेज्ज अभिभवो तो तदभावे अभिभवो कस्स ? ।। अट्ठविहंपि अ कम्मं अरिभूअं तेण तज्जयट्ठाए । अब्भुट्ठिआ उ तवसंजमं च कुव्वंति निग्गंथा ।।
१. 'सुज्झति' पञ्चाशके । २. 'उ' पञ्चाशके । ३. तहविय' पञ्चाशके । ४. विसोहंति' पञ्चाशके । ५. बिइओ' आवश्यक
निर्युक्तौ । ६. 'जुजिज्ज' आवश्यकनियुक्तौ। ७. ‘तवसंयमंमि' आवश्यकनियुक्तौ । 1. उत्सर्गेण विशुद्ध्यत्यतिचारः कोऽपि कोऽपि च तपसा । तेनापि चाशुद्ध्यति छेदविशेषा विशोधयन्ति ।। 2. स कायोत्सर्गो द्विविधश्चेष्टायामभिभवे च ज्ञातव्यः । भिक्षाचर्यादौ प्रथमः उत्सर्गाभियोजने द्वितीयः ।। 3. इतरथापि तावत् न युज्यतेऽभियोगः किं पुनः कायोत्सर्गे? । ननु गर्वेण परपुरमभिरुध्यते एवमेतदपि ।। 4. मोहप्रकृतिभयमभिभूय यः करोति कायोत्सर्गं तु । भयकारणे तु त्रिविधे नाभिभवः नैव प्रतिषेधः ।। 5. आकार्य परं संग्रामे इव यदि स कुर्यात् कायोत्सर्गम् । युज्येत अभिभवस्तदा तदभावेऽभिभवः कस्य ? ।। 6. अष्टविधमपि च कर्मारिभूतं तेन तज्जयार्थम् । अभ्युपस्थितास्तु तपोसंयमं च कुर्वन्ति निर्ग्रन्थाः ।।