SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १२४ mmmmmmmmmmm NNNNNNNNNNNNNNNNNA ... 'मन्नह जिणाण आणं' स्वाध्यायः 47 48 १३ 49 50 चत्तारि दो दुवालस वीसं चत्ता य हुंति उज्जोआ । देसिअ राइअ पक्खिअ चाउम्मासे अ वरिसे अ ।। पणवीसमद्धतेरस सिलोग पन्नत्तरिं च बोद्धव्वा । सयमेगं पणवीसं बे बावन्ना य वारिसिए ।। गमणागमणविहारे सुत्ते वा सुमिणदंसणे राओ । नावानइसंतारे इरिआवहिआपडिक्कमणं ।। "पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अणूणं ऊसासाणं भविज्जाहि ।। दिट्ठीविप्परिआसे सय मेहुन्नंमि थीविपरिआसे । ववहारे अट्ठसयं अणभिस्संग्गस्स साहुस्स ।। नावाए उत्तरिउं वहमाई तह नइं च एमेव । संतारेण चलेण व गंतुं पणवीस ऊसासा ।।" [आ.नि.-१५२९-३३, १५३८] "पायसमा ऊसासा कालपमाणेण हंति नायव्वा । एअं कालपमाणं उस्सग्गेणं तु नायव् ।।" [आ.नि.-१५३९, व्य.भा.-१२२] "जो खलु तीसइवरिसो सत्तरिवरिसेण पारणाइसमो । विसम व कूडवाही निम्विन्नाणे हु से जड्डे ।। १३. 'पाणिवह...' हस्त० । १४. 'ववहारेणट्ठसयं' आ.नि. । 45. चत्वारि-द्वि-द्वादश-विंशति-चत्वारिंशत् च भवन्ति उद्योताः । देवसिकरात्रिकपाक्षिकचातुर्मासे च वर्षे च ।। 46. पञ्चविंशमर्धत्रयोदशश्लोकपञ्चसप्तति च बोद्धव्या । शतमेकं पञ्चविंशं द्वे द्विपञ्चाशत् च वर्षे ।। 47. गमनागमनविहारे सुप्ते वा स्वप्नदर्शने रात्रौ । नौनदीसन्तरणे इरियापथिकीप्रतिक्रमणम् ।। 48. प्राणवधमृषावादयोः अदत्तमैथुनपरिग्रहेषु चैव । शतमेकं त्वनूनमुच्छ्वासानां भवेत् ।। 49. दृष्टिविपर्यासे शतं मैथुने स्त्रीविपर्यासे । व्यवहारेऽष्टशतमनभिसङ्गस्य साधोः ।। 50. नावा उत्तरित्वा वहनादि तथा नदी चैवमेव । सन्तारेण चलेन वा गन्तुं पञ्चविंशोच्छवासाः ।। 51. पादसमाः उच्छ्वासाः कालप्रमाणेन भवन्ति ज्ञातव्याः । एवं कालप्रमाणमुत्सर्गेन तु ज्ञातव्यम् ।। 52. यः खलु त्रिंशद्वर्षः सप्ततिवर्षेण पारणादिसमः । विषम इव कूटवाही निर्विज्ञान एवासौ जहुः ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy