________________
५-छब्बिह-आवस्सयंमि
mmmmm १२५
55
समभूमेऽवि अइभारो उज्जाणे किमुअ कूडवाहिस्स ? । अइभारेणं भज्जइ तुत्तयघाएहि अ मरालो ।। एमेव बलसमग्गो न कुणइ मायाइ सम्ममुस्सग्गं । मायावडिअं कम्मं पावइ उस्सग्गकेसं च ।।" [आवश्यकभाष्य-२३५, २३६] "मायाए उस्सग्गं सेसं च तवं अकुव्वओ सहुणो ।
को अन्नो अणुहोही सकम्मसेसं अणिज्जरिअं ? ।। निक्कूडं सविसेसं वयाणूरूवं बलाणुरूवं च । खाणुव्व उद्धदेहो काउस्सगं तु ठाइज्जा ।। तरुणो बलवं तरुणो अ दुब्बलो थेरओ बलसमिद्धो । थेरओ अबलो चउसुवि भंगेसु जहाबलं ठाइ ।। पयलाइ पडिपुच्छइ कंटयविआरपासवणधम्मे । निअडी गेलनं वा करेइ कूडं हवइ एयं ।। पुव्वं ठंति अ गुरुणो गुरुणा उस्सारिअंमि पारंति । । ठायंति अ सविसेसं तरुणा [उ] अनूणविरिआओ ।। चउरंगुल मुहपत्ती उज्जूए डब्बहत्थे रयहरणं । वोसट्ठचत्तदेहो काउस्सग्गं करिज्जाहि ।।" [आवश्यकनियुक्ति-१५४०-१५४५]
58
१५. 'समभोमेऽवि अइभरो' हस्त । 53. समभूमावपि अतिभार उद्याने किमुत कूटवाहिन: ? अतिभारेण भज्यते तुत्तयघातैश्च मरालः ।। 54. एवमेव बलसमग्रो न करोति मायया सम्यगुत्सर्गम् । मायाप्रत्ययं कर्म प्राप्नोति कायोत्सर्गक्लेशं च ।। 55. मायया कायोत्सर्गं शेषं च तपोऽकुर्वतः सहिष्णोः । कोऽन्योऽनुभविष्यति स्वकर्मशेषमनिर्जरितम् ? ।। 56. निष्कूटं सविशेषं वयोऽनुरूपं बलानुरूपं च । स्थाणुरिवो वदेहः कायोत्सर्गं तु तिष्ठेत् ।। 57. तरुणो बलवान् तरुणश्च दुर्बलः स्थविरो बलसमृद्धः । स्थविरो दुर्बलश्चतुर्खपि भङ्गकेषु यथाबलं तिष्ठति ।। 58. प्रचलयति प्रतिपृच्छति कंटक-पुरिष-प्रस्रवणधर्मम् । निकृत्या ग्लानत्वं वा करोति कूटं भवत्येतद्।। 59. पूर्वे तिष्ठन्ति च गुरवो गुरुणा उत्सारिते पारयन्ति । तिष्ठन्ति च सविशेषं तरुणा अन्यूनवीर्यतः ।। 60. चतुरङ्गलमुखवस्त्रिका ऋजुके वामहस्ते रजोहरणम् । व्युत्सृष्टत्यक्तदेहः कायोत्सर्गं कुर्वते ।।