SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १२६ ammam xxmmm. 'मन्नह जिणाण आणं' स्वाध्यायः 61 अथ दोषानाह - "घोडग लया य खंभे कुड्डे माले अ सबरि वहु नियले । लंबुत्तर थण उद्धी संजइ खलिणे अ वायसकवितु ।। सीसुक्कंपिअ मूई अंगुलिभमूहा उ वारुणी पेहा । नाभीकरयलकुप्पर उस्सारिअ पारिअंमि थुई ।। आसुब्ब विसमपायं आउंटावित्तु ठाइ उस्सग्गे । कंपइ काउस्सग्गे लयब्ब खरपवणसंगेण ।। खंभे वा कुड्डे वा अवठंभिअ कुणइ काउस्सग्गं तु । माले अ उत्तमंगं अवठंभिअ ठाइ उस्सग्गं ।। सबरी वसणविरहिआ करेहि सागारिअं जह ठएइ । ठइऊण गुज्झदेसं करेहि इअ कुणइ उस्सग्गं ।। अवणमिउत्तमंगो काउस्सग्गं जहा कुलवहुव्व ।। निअलियओ विव चलणे वित्थारिअ अहव मेलविउं ।। काऊण चोलपट्टे अविहीए नाभिमंडलस्सुवरि । हिट्ठा य जाणुमित्तं चिदुई लंबुत्तरुस्सगं ।। 65 १६. संजय' आ.नि. । १७. सूई' आ. नि. । १८. 'एए काउस्सग्गे हवंति दोसा इगुणवीसं' प्रवचनसारोद्धारे । १९. 'गाय...' आ.नि. । २०. 'उस्सग्गं' हस्त० । २१. 'ठाइ' आ.नि. । 61. घोटको लता च स्तम्भः कुड्यं मालश्च शबरी वधूः निगडः । लम्बोत्तरः स्तनः ऊद्धिः संयती खलीनं च वायसकपित्थौ ।। 62. शीर्षोत्कम्पितो मूकोऽङ्गुली भृकुटिस्तु वारुणी प्रेक्षा । नाभि-करतल-कूर्पर-उस्सारिते पारिते स्तुतिः ।। 63. अश्वस्येव विषमपादमाकुञ्चित्वा तिष्ठत्युत्सर्गे । कम्पते कायोत्सर्गे लतेव खरपवनसङ्गतेन ।। 64. स्तम्भे वा कुड्ये वाऽवष्टम्भ्य करोति कायोत्सर्गं तु । माले चोत्तमाङ्गमवष्टम्भ्य तिष्ठत्युत्सर्गम् ।। 65. शबरी वसनविरहिता कराभ्यां सागारिकं यथा स्थगति । स्थगयित्वा गुह्यदेशं कराभ्यामिति करोत्युत्सर्गम् ।। 66. अवनामितोत्तमाङ्गः कायोत्सर्गं यथा कुलवधूरिव । निगडनियन्त्रित इव चरणौ विस्तार्याथवा मेलयित्वा ।। 67. कृत्वा चोलपट्टमविधिना नाभिमण्डलस्योपरि । अधस्ताच्च जानुमानं तिष्ठति लम्बुत्तरोत्सर्गम् ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy