SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ५- छव्विह- आवस्सयंमि 68 उच्छाईऊण य थणे चोलगपट्टेण ठाइ उस्सग्गं । दंसाइरक्खणट्ठा अहवा अन्नाणोसेणं ।। 69 मेलित्तु पन्हिआओ चलणे वित्थारिऊण बाहिरओ । काउस्सग्गं एसो बाहिरउद्धी मुणेअव्वो ।। 70 विडं वित्थारिअ पन्हिआओ बाहिं तु । काउस्सग्गं एसो भणिओ अब्भितरुद्धित्ति ।। 71 कप्पं वा पट्टे वा पाउणिउं संजइव्व उस्सग्गं । ठाइ य खलिणं व जहा रयहरणं अग्गओ काउं ।। 72 भामेइ तहा दिट्ठि चलचित्तो वायव्व उस्सग्गे । छप्पईआण भरणं कुणई अ पट्टं कविट्ठे व ।। 73 सीसं पकंपमाणो जक्खाइदुव्व कुणइ उस्सग्गं । मूउव्व हूहुअंते तहेव छिज्जंतमाई ।। अंगुलिभमुहाओऽवि अ चालंतो तह य कुणइ उस्सग्गं । आलावगगणणट्ठा संठवणत्थं च जोगाणं ।। 75 काउस्सग्गमि ठिओ सुरा जह बुडबुडेइ अव्वत्तं । अणुपेतो तह वानरुव्व चालेइ ओट्ठउडे ।। १२७ २२. 'अणाभोगदोसेणं' प्रवचनसारोद्धारे । २३. 'हुअहुअंतो' आ.नि. । 68. अवच्छाद्य च स्तनौ चोलपट्टेन तिष्ठत्युत्सर्गम् । दंशादिरक्षणार्थमथवाऽज्ञानदोषेण ।। 69. मेलयित्वा पाष्र्णी चरणौ विस्तार्य बाह्यतः । कायोत्सर्गे एष बहिः शकटोर्श्विको ज्ञातव्यः ।। 70. अङ्गुष्ठौ मेलयित्वा विस्तार्य पाष्ण बाह्यतस्तु । कायोत्सर्गे एष भणितोऽभ्यन्तरशकटोर्श्विक इति ।। 71. कल्पं वा पट्टं वा प्रावृत्य संयतीव उत्सर्गम् । तिष्ठति च खलीनमिव यथा रजोहरणमग्रतः कृत्वा ।। 72. भ्रमयति तथा दृष्टिं चलचित्तो वायस इव उत्सर्गे । षट्पदिकानां भयेन करोति च पट्टं कपित्थमिव ।। 73. शीर्षं प्रकम्पयतो यक्षाविष्टस्येव करोत्युत्सर्गम् । मूक इव हुहुमिति करोति तथैव छिद्यमानेषु ।। 74. अङ्गुली: भ्रुवावपि च चालयन्तस्तथा च करोत्युत्सर्गम् । आलापकगणनार्थं संस्थापनार्थं च योगानाम् ।। 75. कायोत्सर्गे स्थितः सुरा यथा बुडबुडाशब्दमव्यक्तम् । अनुप्रेक्षमाणो तत्र वानर इव चालयत्योष्ठपुटौ ||
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy