________________
१२८ rrrrrrrrrrorm
rammmmmmmm 'मन्नह जिणाण आणं' स्वाध्यायः
एए काउस्सग्गं कुणमाणेण विबुहेण दोसा उ । सम्म परिहरिअव्वा जिणपडिकुट्ट त्ति काऊणं ।।"
[आ.नि.-१५४६, १५४७, वृत्ति कायोत्सर्गशुद्धिमाह -
"वासीचंदणकप्पो जो मरणे जीविए अ समसण्णो । देहे अ अपडिबद्धो काउस्सग्गो हवइ तस्स ।। तिविहाणुवसग्गाणं दिव्वाणं माणुसाण तिरियाणं ।
सम्ममहिआसणाए काउस्सग्गो हवइ सुद्धो ।।" [आ. नि. -१५४८, १५४९] अथ कायोत्सर्गे दृष्टान्तान् दर्शयति -
इहलोगंमि सुभद्दा राया उइओद सिट्ठिभज्जा य ।
सोदासखग्गथंभण सिद्धी सग्गो अ परलोए ।। तत्थ सुभद्दोदाहरणं -
कायोत्सर्गे सुभद्राकथा ।। वसंतपुरंनगरं, तत्थ जियसत्तुराया, जिणदत्तोसेट्टी संजयसडओ, तस्स सुभद्दा दारियाधुया, अतीवरूवस्सिणी ओरालियसरीरा साविगाय । सोतं असाहमियाणंन देइ । तच्चनियसड्डेणं चंपाओवाणिज्जागएण दिट्ठा । तीए रूवलोभेण कवडसड्डओ जाओ । धम्मं सुणेइ, जिणसाहू पूजेइ, अण्णया भावो समुप्पण्णो, आयरियाणं
76. एते कायोत्सर्ग कुर्वता विबुधेन दोषास्तु । सम्यक् परिहर्तव्या जिनप्रतिषिद्धा इति कृत्वा ।। 77. वासीचन्दनकल्पो यो मरणे जीविते च समसञः । देहे चाप्रतिबद्धः कायोत्सर्गो भवति तस्य ।। 78. त्रिविधानामुपसर्गानां दिव्यानां मानुषाणां तैरश्चानाम् । सम्यगतिसहनायां कायोत्सर्गो भवति शुद्धः ।। 79. इहलोके सुभद्रा, राजा उदितोदयः श्रेष्ठिभार्या च । सौदासखड्गस्तम्भनं सिद्धिः स्वर्गश्च परलोके ।। 80. वसन्तपुरं नगरम्, तत्र जितशत्रू राजा, जिनदत्तः श्रेष्ठी संयतश्राद्धः, तस्य सुभद्रा बालिका दुहिताऽतीव रूपिणी
उदारशरीरा श्राविका च । स तामसाधर्मिकाय न ददाति । तच्चनिकश्राद्धेन चम्पातो वाणिज्यागतेन दृष्टा । तस्या रूपलोभेन कपटश्राद्धो जातः । धर्मं शृणोति, जिनसाधून पूजयति, अन्यदा भावः समुत्पन्नः, आचार्याणां कथयति, तैरप्यनुशिष्टः । जिनदत्तेन तस्य भावं ज्ञात्वा दुहिता दत्ता । वृत्तो विवाहः । कियच्चिरेण कालेनापि