SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ५-छविह-आवस्सयंमि mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm १२९ 81 आलोएइ, तेहिवि अणुसासिओ। जिणदत्तेण से भावंनाऊण धूया दिण्णा । वित्तो विवाहो । केच्चिरकालस्सवि सो तंगहाय चंपंगओ । नणंदसासुमाइयाओ तव्वण्णियसड्डिगाओ तं खिसंति । तओ जुयगं घरं कयं । तत्थाणेगे समणा समणीओ य पाउग्गनिमित्तमागच्छंति । तव्वण्णिगसाड्डिया भणंति, एसा संजयाणं दढं रत्तत्ति भत्तारो से न पत्तियइत्ति । अण्णया कोई वण्णरूवाइगुणगणनिष्फणो तरुणभिक्खूपाउग्गनिमित्तं गओ । तस्स य वाउद्धयं अच्छिंमि कणगं पविटुं । सुभद्दाए तं जीहाए लिहिऊण अवणीयं, तस्स निलाडे तिलओ संकंतो । तेणविवक्खित्तचित्तेण ण जाणिओ । सो नीसरति ताव तच्चणिगसड्ढिगाहिं अथक्कागयस्स भत्तारस्स सदंसिओ, पेच्छ इमं वीसत्थरमियसंकंतं भज्जाए संगतं तिलगंति । तेणविचिंतियं-किमिदमेवंपि होज्जा ?, अहवा बलवंतो विसया अणेगभवब्भत्थगाय किन्न होइत्ति ?, मंदनेहो जाओ । सुभद्दाए कहवि विदिओएस वुत्तंतो, चिंतियंचणाए-पावयणीओएस उड्डाहो कहफेडिउ |डेमि) त्ति, पवयणदेवयमभिसंधारिऊण रयणीए काउस्सग्गंठिया, अहासंनिहिया काइ देवया तीए सीलसमायारं नाऊण आगया, भणियं च तीए'किं ते पियं करेमि'त्ति, तीए भणियं-'उड्डाहं फेडेहि ।' देवयाए भणियं-'फेडेमि, पञ्चूसे इमाए नयरीए दाराणि थंभेमि, तओ आलग्गे [अद्दण्णे]सुनागरेसुआगासत्था भणिस्सामि-जाए परपुरिसो मणेणा विन चिंतिओ सा इत्थिया चालणीए पाणियं छोणं गंतूणं तिण्णि वारे छंटेउं उग्घाडाणि भविस्संति, तओ तुमं विण्णासिउं सेसनागरिएहिं बाहि पच्छा जाएज्जासि, तओ उग्घाडेहिसि, तओ फिट्टिही उड्डाहो, पसंसं च पाविहिसि ।' तहेव कयं पसंसंच पत्ता, एयं ताव इहलोइयं काउस्सग्गफलं। [आ.नि.-१५५०, वृत्ति 81. स तां गृहीत्वा चम्पां गतः । ननन्दृश्वश्वादिकास्तच्चनिकश्राद्ध्यस्तां निन्दन्ति । ततः पृथग्गृहं कृतम् । तत्रानेके श्रमणाः श्रमण्यश्च प्रायोग्यनिमित्तमागच्छन्ति । तञ्चनिकश्राद्ध्यो भणन्ति-'एषा संयतेषु दृढं रक्तेति ।' भर्ता तस्या न प्रत्येतीति । अन्यदा कोऽपि वर्णरूपादिगुणगणनिष्पन्नस्तरुणभिक्षुः प्रायोग्यनिमित्तं गतः। तस्य च वायूद्भुतं रजोऽक्षिणि प्रविष्टम्, सुभद्रया तज्जिह्वयोल्लिख्यापनीतम्, तस्य ललाटे तिलकः संक्रान्तः । तेनापि व्याक्षिप्तचित्तेन न ज्ञातः । स निस्सरति तावत्तच्चनिकश्राद्धीभिरकाण्डागताय भत्रे स दर्शितः, पश्येदं विश्वस्तरमणसंक्रान्तं भार्यायाः संगतं तिलकमिति । तेनापि चिन्तितम्-किमिदमेवमपि भवेत् ?, अथवा बलवन्तो विषया अनेकभवाभ्यस्तकाश्च, किं न भवतीति ? मन्दस्नेहो जातः । सुभद्रया कथमपि विदित एष वृत्तान्तः, चिन्तितंचानया-प्रावचनिक एष उड्डाहः कथं स्फेटयामीति ?, प्रवचनदेवतामभिसंधार्य रजनौ कायोत्सर्गे स्थिता । यथासन्निहिता काचिद्देवता तस्याः शीलसमाचारं ज्ञात्वाऽऽगता, भणित च तया-किं ते प्रियं करोमी ति, तया भणितम्-‘उड्डाहं स्फेटय,' देवतया भणितम्-स्फेटयामि, प्रत्यूषेऽस्या नगर्या द्वाराणि स्थगिष्यामि, ततोऽधृतिमापनेषु नागरेष्वाकाशस्था भणिष्यामि-यथा परपुरुषो मनसाऽपि न चिन्तितः सा स्त्री चालिन्यामुदकं क्षिप्त्वा गत्वा त्रीन् वारान् छण्टित्वा उद्घाटानि भविष्यन्ति । ततस्त्वं परीक्ष्य शेषनागरैः सह बहिः पश्चाद्यायाः, तत उद्घाटयिष्यसि, ततः स्फेटिष्यत्युड्डाहः प्रशंसांच प्राप्स्यसि,' तथैव कृतं प्रशंसां च प्राप्ता, एतत्तावदिहलौकिक कायोत्सर्गफलम् ।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy