________________
६- छव्विह- आवस्सयंमि
पट्ठवणओ अ दिवसो पच्चक्खाणस्स निट्ठवणओ अ । जहिअं समंति दुन्निवि तं भन्नइ कोडिसहिअं तु ।।
मामा अव अमुगो अमुगे दिवसंमि एवइओ । हट्टेण गिलाणेण व कायव्वो जाव ऊसासो ।।
२
10
एअं पच्चक्खाणं निअंटिअं धीरपुरिसपन्नत्तं । जंगितऽणगारा अणिस्सिअप्पा अपडिबद्धा || चउदसपुव्वी जिणकप्पिएसु पढमंमि चेव संघयणे । एअं वच्छिन्नं खलु थेरावि तया करेसी अ ।।
12 ३
मयहरगागारेहिं अन्नत्थ व कारणंमि जायंमि । जो भत्तपरिच्चायं करेइ सागारकडमेअं ।।
13
11
४
निज्जायकारणंमी मयहरगा नो करंति आगारं । कतारवित्तिदुब्भिक्खयाइ एअं निरागारं ।।
14
दत्तीही व कवलेहि व घरेहिं भिक्खाहिं अहव दव्वेहिं । जो भत्तपरिच्चायं करेइ परिमाणकडमेअं ।।
15
सव्वं असणं सव्वं च पाणगं सव्वखज्जभुज्जविहं ।
वोसिरइ सव्वभावेण एअं भणिअं निरवसेसं ।।
१. ' समिति' आ.नि. । २. 'दिमि' आ.नि. । ३. 'महयर...' हस्त० । ४. 'महयगा' हस्त० । 8. प्रस्थापकश्च दिवसः प्रत्याख्यानस्य निष्ठापकश्च । यत्र समन्तात् द्वावपि तद् भण्यते कोटिसहितं तु ॥
9. मासे मासे च तपोऽमुकम् अमुके दिवसे एतावत् । हृष्टेन ग्लानेन वा कर्त्तव्यं यावदुच्छ्वासः ।।
१३३
10. एतत्प्रत्याख्यानं नियन्त्रितं धीरपुरुषप्रज्ञप्तम् । यद् गृह्णन्त्यनगारा अनिभृतात्मानोऽप्रतिबद्धाः ।। 11. चतुर्दशपूर्विजिनकल्पिकेषु प्रथम एव संहनने । [ अधुना तु] एतद् व्यवच्छिन्नं खलु स्थविरा अपि तदा कृतवन्तश्च ।। 12. महत्तराकारैरन्यत्र वा कारणे जाते । यो भक्तपरित्यागं करोति सागारकृतमेतद् ।। 13. निर्यातकारणे महत्तरा न कुर्वन्त्याकारान् । कान्तारवृत्ति - दुर्भिक्षतादय एतन्निराकारम् ।। 14. दत्तीभिर्वा कवलैर्वा गृहैभिक्षाभिरथवा द्रव्यैः । यो भक्तपरित्यागं करोति कृतपरिमाणमेतद् ।। 15. सर्वमशनं सर्वं च पानकं सर्वखाद्यभोज्यप्रकारम् । व्युत्सृजति सर्वभावेनैतद् भणितं निरवशेषम् ।।