SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १३४ MMMMMMMMMMMMore mar 'मन्नह जिणाण आणं' स्वाध्यायः 19 अंगुट्ठमुट्ठिगंठीघरसेउस्सासथिवुगजोइक्खे । भणिअं संकेअमेअं धीरेहिं अणंतनाणीहिं ।। अद्धा पच्चक्खाणं जं तं कालप्पमाणछेएणं । पुरिमड्डपोरिसीए मुहुत्तमासद्धमासेहिं ।। भणियं दसविहमेअं पच्चक्खाणं गुरूवएसेणं । कयपच्चक्खाणविहिं इत्तो वुच्छं समासेणं ।। आह जह जीवघाए पच्चक्खाए न कारए अन्नं । भंगभयाऽसणदाणे धुव कारवणं ति नणु दोसो ।। नो कयपच्चक्खाणो आयरिआईण दिज्ज असणाई । न य विरइपालणाओ वेआवच्चं पहाणयरं ।।" [आवश्यकनियुक्ति-१५६६-१५८२] गुरुः [आह] - "नो तिविहं तिविहेणं पच्चक्खइ अन्नदाणकारवणं । सुद्धस्स तओ मुणिणो न होइ तब्भंगहेउत्ति ।।" [आवश्यकनियुक्ति-१५८३] किञ्च - "सयमेवऽणुपालणीअं दाणुवएसा य नेह पडिसिद्धो । ता दिज्ज उवइसिज्ज व जहा समाहीइ अन्नेसिं ।। [आवश्यकनियुक्ति-१५८४] 16. अङ्गुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छ्वासस्तिबुकज्योतिष्कान् । भणितं सङ्केतमेतद् धीरैः अनन्तज्ञानिभिः ।। 17. अद्धा प्रत्याख्यानं यत् तत् कालप्रमाणच्छेदेन । पुरिमार्द्धपौरुषीभ्यां मुहूर्त्तमासार्द्धमासैः ।। 18. भणितं दशविधमेतत् प्रत्याख्यानं गुरूपदेशेन । कृतप्रत्याख्यानविधिमतो वक्ष्ये समासेन ।। 19. आह यथा जीवघाते प्रत्याख्याते न कारयत्यन्यम् । भङ्गभयादशनदाने ध्रुवं कारापणमिति ननु दोषः ।। 20. न कृतप्रत्याख्यान आचार्यादिभ्यो दध्यादशनादि । न च विरतिपालनाद् वैयावृत्त्यं प्रधानतरम् ।। 21. न त्रिविधं त्रिविधेन प्रत्याख्यात्यन्यदानकारापणम् । शुद्धस्य ततो मुनेः न भवति तद्भङ्गहेतुः इति ।। 22. स्वयमेवानुपालनीयं दानोपदेशौ च नेह प्रतिषिद्धौ । तस्माद् दध्यादुपदिशेद्वा यथा समाधिना अन्येभ्यो ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy