________________
६-छब्बिह-आवस्सयंमि mmmmmmmmmmmmmmm
wamm१३५
23
24
26
कयपच्चक्खाणोऽवि अ आयरिअगिलाणबालवुड्डाणं । दिज्जासणाइ संते लाभे कयवीरिआयारो ।।" [आवश्यकनियुक्ति-१५८५] "संविग्गअन्नसंभोइयाण दंसिज्ज सड्ढगकुलाइं ।
अंतरंतो वा संभोइआण देज्जा जहसमाही ।।" [आवश्यकभाष्य-२४४] अथ प्रत्याख्यानशुद्धिमाह - "सोही पच्चक्खाणस्स छविह समणसमयकेऊहिं । पन्नत्ता तित्थयरेहिं तमह वुच्छं समासेणं ।।" [आवश्यकभाष्य-२४५] “सा पुण सद्दहणा जाणणा य विणय-अणुभासणा चेव ।
अणुपालणा विसोही भावविसोही भवे छट्ठा ।।" [आवश्यकनियुक्ति - १५८६] "पच्चक्खाणं सव्वन्नुदेसिअं जं जहिं जया काले । तं जो सद्दहइ नरो तं जाणसु सद्दहणसुद्धं ।। पच्चक्खाणं जाणइ कप्पे जं जंमि होइ कायद् । मूलगुणे उत्तरगुणे तं जाणसु जाणणासुद्धं ।। किइकम्मस्स विसुद्धिं पउंजई जो अहीणमइरित्तं । मणवयणकायगुत्तो तं जाणसु विणयओ सुद्धं ।।
28
५. 'देसेज्ज' आ.नि. । ६. 'सव्वन्नभासिअं' हस्त । ७. 'विसोही' आ.नि. । 23. कृतप्रत्याख्यानोऽपि चाचार्यग्लानबालवृद्धानाम् । दद्यादशनादि सति लाभे कृतवीर्याचारः ।। 24. संविग्नान्यसाम्भोगिकेभ्यो दर्शयेत् श्राद्धककुलानि । अशक्नुवन् वा सांभोगिकेभ्यो दातव्यो यथासमाधिः ।। 25. शुद्धिः प्रत्याख्यानस्य षड्विधा श्रमणसमयकेतुभिः । प्रज्ञप्ता तीर्थंकरैस्तामहं वक्ष्ये समासेन ।। 26. सा पुनः श्रद्धानं ज्ञानं च विनयानुभाषणे चैव । अनुपालना विशुद्धिः भावशुद्धिः भवति षष्ठी ।। 27. प्रत्याख्यानं सर्वज्ञभाषितं यद् यत्र यदा काले । तद् यः श्रद्धत्ते नरो तज्जानीहि श्रद्धानशुद्धम् ।। 28. प्रत्याख्यानं जानाति कल्पे यत् यस्मिन् भवति कर्तव्यम् । मूलगुणे उत्तरगुणे तज्जानीहि ज्ञानशुद्धम् ।। 29. कृतिकर्मणो विशुद्धिं प्रयुङ्कते योऽन्यूनातिरिक्ताम् । मनोवचनकायगुप्तस्तज्जानीहि विनयतः शुद्धम् ।।