________________
~~~~~~~~ 'मन्नह जिणाण आणं' स्वाध्यायः
.
२५
30
अणुभासइ गुरुवयणं अक्खरपयवंजण्णेहिं परिसुद्धं । कयपंजलि अभिमुहो तं जाणणुभासणासुद्धं ।। कतारे दुब्भिक्खे आयके वा महई समुप्पन्ने । जं पालिअं न भग्गं तं जाणसु पालणासुद्धं ।। रागेण व दोसेण व परिणामेण व न दूसिअं जं तु । तं खलु पच्चक्खाणं भावविसुद्ध मुणेअव्वं ।। एएहिं छहिं ठाणेहिं पच्चक्खाणं न दूसिअं जं तु ।
तं सुद्धं णायव्वं तप्पडिवक्खे असुद्धं तु ।।" [आवश्यकभाष्य-२४६-२५२] अशुद्धिमाह - "थंभाकोहा अणाभोगा अणापुच्छा असंतई ।
परिणामओ असुद्धो अवाओ जम्हा विउ पमाणं ।।" [आवश्यकभाष्य-२५३] "अन्नत्थ निवडिए वंजणमि जो खलु मणोगओ भावो । तं खलु पच्चक्खाणं न पमाणं वंजणच्छलणा ।। फासिअं पालिअं चेव, सोहिअं तीरिअं तहा । किट्टिअमाराहिअंचेव, एरिसयंमी पयइयव्वं ।।"[आवश्यक नियुक्ति-१५९२, ९३]
35
८. 'पंजलिउडो' आ.नि. । ९. एरिसंमी पइयव्वं' हस्त । 30. अनुभाषते गुरुवचनमक्षरपदव्यञ्जनैः परिशुद्धम् । कृतप्राञ्जलिरभिमुखस्तज्जानीहि अनुभाषणाशुद्धम् ।। 31. कान्तारे दुर्भिक्षे आतङ्के वा महति समुत्पन्ने । यत् पालितं न भग्नं तज्जानीहि पालनाशुद्धम् ।। 32. रागेण वा द्वेषेण वा परिणामेन वा न दूषितं यत्तु । तत् खलु प्रत्याख्यानं भावविशुद्धं ज्ञातव्यम् ।। 33. एभिः षड्भिः स्थानैः प्रत्याख्यानं न दूषितं यत्तु । तत् शुद्धं ज्ञातव्यं तत्प्रतिपक्षेऽशुद्धं तु ।। 34. स्तम्भात् क्रोधात् अनाभोगात् अनापृच्छातोऽसन्ततेः । परिणामात् अशुद्धोऽपायो यस्माद् विद्वत्प्रमाणम्।। 35. अन्यत्र निपतिते व्यञ्जने यः खलु मनोगतो भावः । तत् खलु प्रत्याख्यानं न प्रमाणं व्यञ्जनच्छलना ।। 36. स्पृष्टं पालितं चैव शोधितं तीरितं तथा । कीर्तितमाराधितं चैव एतादृशि प्रयतितव्यम् ।।