SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ६- छव्विह- आवस्सयंमि 37 " उचिए काले विहिणा, जं पत्तं फासिअं तयं भणिअं । तहा पालिअं च असइं, सम्मं उवओगपडिअरिअं ।। 38 १२ गुरुदत्तसेसभोअणसेवणयाए अ सोहिअं जाण । पुन्नेऽवि थेवकालावत्थाणा तीरिअं होइ ।। 39 भोअणकाले अमुगं, पच्चक्खायंति सरइ किट्टिअयं । आराहिअं पयारेहिं सम्ममेएहिं निट्टविअं ।। " अथ प्रत्याख्यानगुणानाह “पच्चक्खाणंमि कए आसवदाराई हुंति पिहिआई । आसववुच्छेएणं य तण्हावुच्छेअणं होई ।। तण्हावोच्छेएण य अउलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो पच्चक्खाणं हवइ सुद्धं ।। 43 १३७ [पञ्चवस्तु-५४८-५५०% तत्तो चरित्तधम्मो कम्मविवेगो तओ अ अपुव्वं तु । तत्तो केवलनाणं ततो अ मुक्खो सयासुक्खो ।।" [आ. नि. १५९४ - १५९६] यत आकारसमन्वितं गृह्यते पाल्यते च [ अतः ] ते आकारानाह “नमुक्कारपोरिसीए पुरिमड्ढेगासणेगठाणे अ । आयंबिल अभट्ठे चरिमे य अभिग्गले विगई ।। - १०. 'पत्तं जं' पञ्चवस्तुके । ११. 'पञ्चवस्तुक ग्रन्थस्य' ५४७ गाथायां 'जएज्ज एआरिसम्मि अ' चतुर्थपाद शोऽस्ति । १२. 'गुरुदाण...' पञ्चवस्तुके । १३. 'भुंजि' आ.नि. । 37. उचिते काले विधिना यत् प्राप्तं स्पृष्टं तद् भणितम् । तथा पालितं चासकृत्सम्यगुपयोगप्रतिजागरितम् ।। 38. गुरुदत्तशेष भोजनसेवनया च शोभितं जानीहि । पूर्णेऽपि स्तोककालावस्थानाद् तीरितं भवति ।। 39. भोजनकालेऽमुकं प्रत्याख्यातमिति स्मरति कीर्त्तितमेतत् । आराधितं प्रकारैः सम्यगेभिः निष्ठापितम् ।। 40. प्रत्याख्याने कृतेऽऽश्रवद्वाराणि भवन्ति पिहितानि । आश्रवव्यवच्छेदेन च तृष्णाव्यवच्छेदनं भवति ।। 41. तृष्णाव्यवच्छेदेन चातुलोपशमो भवति मनुष्याणाम् । अतुलोपशमेन पुनः प्रत्याख्यानं भवति शुद्धम् ।। 42. ततश्चारित्रधर्मः कर्मविवेकस्ततश्चापूर्वं तु । ततः केवलज्ञानं ततश्च मोक्षः सदासौख्यः ।। 43. नमस्कारपौरुष्यां पुरिमार्द्धकाशनैकस्थाने च । आचाम्लाऽभक्तार्थे चरिमे चाभिग्रहे विकृतौ ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy