________________
१३८ mmmmmmmmmmm
warrammarAmmmmmmmmmmmmmmmmmm 'मन्नह जिणाण आण' स्वाध्यायः
44
48
49
दो छच्च सत्त अट्ठ य सत्तटु य पंच छच्च पाणंमि । चउ पंच अट्ठ नव य पत्तेअं पिंडए नवए ।। दोच्व नमक्कारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्डे एगासणगंमि अटेव ।। सत्तेगट्ठाणस्स उ अद्वेवायंबिलस्स आगारा । पंचे अभत्तगुस्स उ छप्पाणे चरिमि चत्तारि ।। पंच चउरो अभिग्गहि निव्वीए अट्ट नव व आगारा ।
अप्पाउराण पंच उ हवंति सेसेसु चत्तारि ।।" [आवश्यकनियुक्ति-१५९७-१६०१] अथ कारयितृ-कोर्भङ्गानाह - "पच्चक्खाएण कया पच्चक्खावितएवि सूआ उ । उभयमवि जाणगेअर चउभंगे गोणिदिलुतो ।। मूलगुण-उत्तरगुणे सब्वे देसे य तहय सुद्धीए । पच्चक्खाणविहिन्नू पच्चक्खाया गुरू होइ ।। किइकम्माइविहिन्नू उवओगपरो अ असढभावो अ । संविग्गथिरपइन्नो पच्चक्खाविंतओ भणिओ ।। इत्थं पुण चउभंगो जाणगइअरंमि गोणिनाएणं ।
सुद्धासुद्धा पढमंतिमा उसेसेसु अविभासा ।।" [आवश्यकनियुक्ति-१६१३-१६१७] १४. ...आयंबिलंमि' आ.नि. । १५. 'पंच' हस्त० । १६. अभत्तट्टे' आ.नि. । 44. द्वौ षट् च सप्त अष्टौ च सप्ताष्टौ पञ्च षट् च पाने । चतुः पञ्च अष्टौ नव च प्रत्येकं पिण्डको नवकः ।। 45. द्वावेव नमस्कारेऽऽकारौ षट् च पौरुष्यां तु । सप्तैव च पुरिमाद्धे एकासनेऽष्टावेव ।। 46. सप्तकस्थानस्य त्वष्टैवाचाम्लस्याकाराः । पञ्चैवाभक्तार्थस्य तु षट् पाने चरिमे चत्वारः ।। 47. पञ्च चत्वारोऽभिग्रहे निर्विकृतौ अष्टौ नव वाऽऽकाराः । अप्रावरणे पञ्च तु भवन्ति शेषेषु चत्वारः ।। 48. प्रत्याख्यात्रा कृता प्रत्याख्यापयितर्यपि सूचा तु । उभयमपि ज्ञातरेतरे चतुर्भङ्गो गोणिदृष्टान्तः ।। 49. मूलगुणोत्तरगुणे सर्वे देशे च तथा च शुद्धौ । प्रत्याख्यानविधिज्ञः प्रत्याख्याता गुरुः भवति ।। 50. कृतिकर्मादिविधिज्ञ उपयोगपरश्चाशठभावश्च । संविग्नस्थिरप्रतिज्ञः प्रत्याख्यापयिता भणितः ।। 51. इत्थं पुनश्चतुर्भङ्गः ज्ञातकेतरयोः गोणिज्ञातेन । शुद्धाशुद्धौः प्रथमान्तिमौ तु शेषेषु च विकल्पाः ।।
50