________________
[६-छविह-आवस्सयंमि]
[९-प्रत्याख्यानम्] अथ षष्ठमारभ्यते । अथ सर्वोत्तरगुणप्रत्याख्यानमाह -
"पच्चक्खाणं उत्तरगुणेसु खमणाइअं अणेगविहं । तेण य इहयं पगयं तंपि अ इणमो दसविहं तु ।। अणागयमइक्कतं कोडियसहि निअंटिअं चेव । सागारमणागारं परिमाणकडं निरवसेसं ।। संकेयं चेव अद्धाए पच्चक्खाणं तु दसविहं ।
सयमेवणुपालणि दाणुवएसे जह समाही ।।" [आ.नि.-१५६३-१५६५] दशविधमपि [प्रत्याख्यानं] भावयति - "होही पज्जोसवणा मम य तया अंतराइअं हुज्जा । गुरुवेआवच्चेणं तवस्सिगेलन्नयाए वा ।। सो दाइ तवोकम्मं पडिवज्जे तं अणागए काले । एअं पच्चक्खाणं अणागयं होइ नायव्वं ।। पज्जोसवणाइ तवं जो खलु न करेइ कारणज्जाए । गुरुवेआवच्चेणं तवस्सिगेलन्नयाए वा ।। सो दाइ तवोकम्मं पडिवज्जइ तं अइच्छिए काले ।
एअं पच्चक्खाणं अइकंतं होइ नायव्वं ।। 1. प्रत्याख्यानमुत्तरगुणेषु क्षपणादिकमनेकविधम् । तेन चेह प्रकृतं तमपि चैतद् दशविधं तु ।। 2. अनागतमतिक्रान्तं कोटिसहितं नियन्त्रितं चैव । साकारमनाकारं परिमाणकृतं निरवशेषम् ।। 3. सङ्केतं चैवाद्धया प्रत्याख्यानं तु दशविधम् । स्वयमेवानुपालनीयं दानोपदेशे यथा समाधिः ।। 4. भविष्यति पर्युषणा मम च तदाऽन्तरायं भवेत् । गुरुवैयावृत्त्येन तपस्विग्लानतया वा ।। 5. स इदानीं तपःकर्म प्रतिपद्येत तदनागते काले । एतत्प्रत्याख्यानमनागतं भवति ज्ञातव्यम् ।। 6. पर्युषणायां तपो यः खलु न करोति कारणजाते । गुरुवैयावृत्त्येन तपस्विग्लानतया वा ।। 7. स इदानीं तपःकर्म प्रतिपद्यते तदतिक्रान्ते काले । एतत्प्रत्याख्यानमतिक्रान्तं भवति ज्ञातव्यम् ।।