________________
५- छव्विह- आवस्सयंमि
अथ कायोत्सर्गफलं दर्शयति
82
'जह करगओ निकितइ दारुं इंतो पुणोवि वच्चंतो । इअ कंतंति सुविहिआ काउस्सग्गेण कम्माई ।।" "काउस्सग्गे जह सुट्ठिअस्स भज्जंति अंगुवंगाई । इय भिदंति मुणिवरा अट्ठविहं कम्मसंघायं ।।
83
84
अन्नं इमं सरीरं अन्नो जीवुत्ति एव कयबुद्धी । दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ ।।
85
जावइआ किर दुक्खा संसारे जे मए समणुभूया । तत्तो दुव्विसहतरा नरसु अणोवमा दुक्खा ।।
१३१
[ आवश्यकभाष्य- २३७]
86
तम्हा उ निम्ममेणं मुणिणा उवलद्धसुत्तसारेणं ।
काउस्सग्गो उग्गो कम्मखयट्ठाय कायव्वो ।। " [आवश्यकनिर्युक्ति-१५५१-१५५४]
[इइ काउस्सग्गआवस्सयं ]
२४. 'सुविहिया' आ.नि. ।
82. यथा करतो निकृन्तति दारु आगच्छन् पुनश्च व्रजन् । एवं कृन्तन्ति सुविहिताः कायोत्सर्गेण कर्माणि || 83. कायोत्सर्गे यथा सुस्थितस्य भज्यन्ते अङ्गोपाङ्गानि । एवं भिन्दन्ति मुनिवरा अष्टविधं कर्मसङ्घातम् ।। 84. अन्यदिदं शरीरमन्यो जीव इत्येव कृतबुद्धिः । दुःखपरिक्लेशकरं छिन्द्धि ममत्वं शरीरात् ।।
85. यावन्ति किल दुःखानि संसारे यानि मया समनुभूतानि । ततः दुर्विषहतराणि नरकेष्वनुपमानि दुःखानि । । 86. तस्मात्तु निर्ममेन मुनिना उपलब्धसूत्रसारेण । कायोत्सर्ग उग्रः कर्मक्षयार्थं कर्तव्यः ।।