SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ५- छव्विह- आवस्सयंमि अथ कायोत्सर्गफलं दर्शयति 82 'जह करगओ निकितइ दारुं इंतो पुणोवि वच्चंतो । इअ कंतंति सुविहिआ काउस्सग्गेण कम्माई ।।" "काउस्सग्गे जह सुट्ठिअस्स भज्जंति अंगुवंगाई । इय भिदंति मुणिवरा अट्ठविहं कम्मसंघायं ।। 83 84 अन्नं इमं सरीरं अन्नो जीवुत्ति एव कयबुद्धी । दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ ।। 85 जावइआ किर दुक्खा संसारे जे मए समणुभूया । तत्तो दुव्विसहतरा नरसु अणोवमा दुक्खा ।। १३१ [ आवश्यकभाष्य- २३७] 86 तम्हा उ निम्ममेणं मुणिणा उवलद्धसुत्तसारेणं । काउस्सग्गो उग्गो कम्मखयट्ठाय कायव्वो ।। " [आवश्यकनिर्युक्ति-१५५१-१५५४] [इइ काउस्सग्गआवस्सयं ] २४. 'सुविहिया' आ.नि. । 82. यथा करतो निकृन्तति दारु आगच्छन् पुनश्च व्रजन् । एवं कृन्तन्ति सुविहिताः कायोत्सर्गेण कर्माणि || 83. कायोत्सर्गे यथा सुस्थितस्य भज्यन्ते अङ्गोपाङ्गानि । एवं भिन्दन्ति मुनिवरा अष्टविधं कर्मसङ्घातम् ।। 84. अन्यदिदं शरीरमन्यो जीव इत्येव कृतबुद्धिः । दुःखपरिक्लेशकरं छिन्द्धि ममत्वं शरीरात् ।। 85. यावन्ति किल दुःखानि संसारे यानि मया समनुभूतानि । ततः दुर्विषहतराणि नरकेष्वनुपमानि दुःखानि । । 86. तस्मात्तु निर्ममेन मुनिना उपलब्धसूत्रसारेण । कायोत्सर्ग उग्रः कर्मक्षयार्थं कर्तव्यः ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy