________________
नमुक्कारो ~rrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrror
13
मित्ती १ सुगुणब्भासो २ कलासु कुसलत्तणं ३ सुमित्तो अ ४ । दक्खन्नं ५ करुणा ६ उज्जमो अ ७ इंदिदमो अट्ठ कीरन्ति ।।३।। निलज्जिमा १ अविणओ २ अकुसलया ३ निट्ठरत्तण ४ माया ५ । अनओ ६ असच्च ७ मजसं ८ अट्ठ विमुच्चन्ति निच्चंपि ।।४।। उवयारो १ पडिवन्नं २ सुभासिअं ३ साहसं ४ सुविज्जा य ५ । देवो ६ सुगुरु ७ धम्मो ८ अट्ट धरिज्जन्ति हिअयंमि ।।५।। काम १ भुअंगम २ जल ३ जलण ४ जुवइ ५ रोग ६ रिउ ७ भूमिनाहाणं ८ ।
अट्ठण्हं मा पुत्तय, सुमिणमि वि वीससिज्जासि ।।६।। इति शिक्षयित्वा श्रीहर्षः प्राव्राजीत्, श्रीदेवो राज्यं कुरुते, अन्यदा पितृवैरं स्मरन् कामरूपेशजयाय मन्त्रिभिर्वार्यमाणोऽपि गतः । चिरं युद्धम्, नष्टः सर्वसैन्यः, स्वयमप्येकाकी नष्टः । प्राप्तो महाटव्यां तृषार्तः, केनापि पुलिन्देण नीरं पायितः । ततो वने भ्राम्यन् ऋषिमेकं ददर्श ववन्दे च । ऋषिणा संसारानित्यतादिधर्मदेशना कृता । राजा प्राह - 'भगवन् ! न शक्तोऽहं यतिधर्मकरणे, सुकरं धर्ममादिश येनापदो निस्तरामि। ऋषिणा पञ्चपरमेष्ठि-नमस्कारगुणनविधिः प्रोक्तः ।
“करआवत्ते जो पंचमंगलं, साहुपडिमसंखाए । नववारा आवत्तइ, छलंन्ति तं नो पिसायाई ।।
[कहारयणकोस-१४३] अद्वैव य अट्ठसया, अट्ठसहस्सं च अट्ठकोडीओ । जो गुणइ भत्तिजुत्तो, सो पावई सासयं ठाणं ।।
[चंदकेवलिचरिय-५९, ६०] जो गुणइ लक्खमेगं, पूएइ विहीए जिणनमुक्कारं । तित्थयरनामगोत्तं, सो बन्धइ नत्थि सन्देहो ।।"
[पञ्चनमस्कारफल-३१, १२]
15
४. 'तइय भवे लहइ सिद्धिं ।' चन्द्रकेवलिचरित्रे रत्नसञ्चये च । ५. 'सो पावई सासयं ठाणं ।।' रत्नसञ्चये । 10. मैत्री सुगुणाभ्यासः कलासु कुशलत्वं सुमित्रं च । दाक्षिण्यं करूणा उद्यमश्चेन्द्रियदमोऽष्टा क्रियन्ते ।। 11. निर्लज्जत्वमविनयोऽकुशलता निष्ठुरत्वं माया । अन्यायोऽसत्यमयशः अष्टा विमुच्यन्ते नित्यमपि ।। 12. उपकारः प्रतिपन्नं सुभाषितं साहसं सुविद्या च । देवः सुगुरुः धर्मोऽष्टा धार्यन्ते हृदये ।। 13. काम-भुजङ्गम-जल-ज्वलन-युवति-रोग-रिपु-भूमिनाथानाम् । अष्टानां मा पुत्र ! स्वप्नेऽपि विश्वसिष्यसि ।। 14. करावर्ते यः पञ्चमङ्गलं साधुप्रतिमासंख्यया । नववारमावर्तते छलन्ति तं नो पिशाचादयः ।। 15. अष्टैव चाष्टशता अष्टसहस्रं चाष्टकोट्यः । यो गुणयति भक्तियुक्तः स प्राप्नोति शाश्वतं स्थानम् ।। 16. यो गुणयति लक्षमेकं पूजयति विधिना जिननमस्कारम् । तीर्थकरनामगोत्रं स बध्नाति नास्ति सन्देहः ।।