________________
[तवो]
[१३-तपः] अथ तपः प्रपञ्चयति ।
"संवच्छरमुसभजिणो छम्मासा वद्धमाणजिणचंदो ।
इय विहरिया निरसणा, जएज्ज एओवमाणेण ।।" [उपदेशमाला-२] यदि जिनैरप्यात्मना केवलोत्पत्त्या निर्णीतमोक्षसाधनेऽपि वार्षिक-षाण्मासिकाद्या नानाप्रकारास्तपोविधयोऽत्युग्रतरतमा विधीयन्ते, तदान्येषां बहु-बहुतरकर्मणां साम्प्रतकालीनजीवानां तपोविधानं विना कथं कर्मक्षयः ? इत्यवगत्य तद्विधौ यतनीयमेव । यतः
"यद्दूरं यदुराराध्यं यच्च दूरे व्यवस्थितम् ।
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ।।" [सुक्तमुक्तावली-१०९/१] तथा - "तपः सर्वाक्षसारङ्ग-वशीकरणवागुरा ।
कषायतापमुद्विका, कर्माजीर्णहरीतकी ।।" [आचाराङ्ग - १/५४] "नाना नियमयन्त्रान्तः परिताप्य तपोग्निना । कोष्टवत्कुटिलं स्वान्तं शनैः सरलयेद्बुधः ।। लोलेन्द्रियैर्यावनेऽपि यत्तपस्तत्तपो न तु [अन्य ?]। दारुणास्त्रे रणे यो हि शूरः शूरः स उच्यते ।। तवसुसिअमंसरुहिरा, अंतो विप्फुरिअ-गुरुअमाहप्पा । सलहिज्जति सुरेहि वि, जे मुणिणो ताण पणओ हं ।।" [पुष्पमाला-७७] "न कुलं एत्थ पहाणं, हरिएसबलस्स किं कुलं आसि ? ।
आकंपिया तवेणं, सुरा वि जं पज्जुवासंति ।। [उपदेशमाला-४३] 1. संवत्सरं ऋषभजिनः षट्मासान् वर्धमानजिनचन्द्रः । इति विहतो निरशनौ यतेत एतदुपमानेन।। 2. तपशोषितमांसरुधिराः अन्तर्विस्फुरित-गुरुकमाहात्म्याः । श्लाघ्यन्ते सुरैरपि ये मुनयस्तेषां प्रणतोऽहम् ।। 3. न कुलमत्र प्रधानं हरिकेशबलस्य किं कुलमासीत् । आकम्पितास्तपसा सुरा अपि यं पर्युपासते ।।