SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ १९८ mmmmmmmmm 'मन्नह जिणाण आणं' स्वाध्यायः किं आसि नंदिसेणस्स, कुलं ? जं हरिकुलस्स विउलस्स । आसी पियामहो सु-चरिएण वसुदेवनामो त्ति ।। उपदेशमाला-५२] विज्जाहरीहिं सहरिसं, नरिंददुहियाहिं अह महंतीहिं । जं पत्थिज्जइ तइया, वसुदेवो तं तवस्स फलं ।। [उपदेशमाला-५३] सुंदरसुकुमालसुहोइएण विविहेहिं तवविसेसेहिं । तह सोसविओ अप्पा, जह न वि नाओ सभवणे वि ।।" [उपदेशमाला-८६] अपि च - "सत्तलवा जइ आउं, पहुप्पमाणं तओ हु सिझंति । तत्तिअमित्तं न हुआ, तत्तो लवसत्तमा जाया ।। नणु केवईअं कम्मं, अणुत्तरसुराण चिट्ठए सेसं । जावईअं छट्टेणं, तवसा निज्जरइ उवउत्तो ।।" । यद्येवं मोक्षगमनयोग्येऽपि जीवे सर्वार्थसिद्धावेव गमनं जातं तत्र त् तस्य जीवस्यैकषष्टस्यैवावशेषता कारणम्, नान्यत्किमपि । षष्टशोध्यमेव कर्म जीवे स्थितम् । तर्हि न कृतं कस्मात् षष्टतपः ? उच्यते, तस्मिन् तपस्यवशिष्यमाण एवायु:पूत्यौ । अतो भव्यजीवैस्तपसो महिमानमनल्पवीर्यमवगम्य स्वशक्त्या यथानिर्वाहं तपोविषयोद्यमो न मोक्तव्य एव । यतः "वासरे च रजन्यां च, यः खादन्नेव तिष्ठति । शृङ्गपुच्छपरिभ्रष्टः, स्पष्टं स पशुरेव हि ।।" [योगशास्त्र-३/६२] श्राद्धैस्तु रात्रौ चतुर्विधाहारपरित्याग एव विधेयो मुख्यवृत्या । तथैव श्राद्धदिनकृत्यादौ 4. किमासीन्नन्दिषेणस्य कुलम् ? यद् हरिकुलस्य विपुलस्य । आसीत्पितामहो सुचरितेन वासुदेवनामा इति।। 5. विद्याधरीभिः सहर्ष नरेन्द्रदुहितृभिरथ प्रधानाभिः । यत्प्रार्थ्यते तदा वसुदेवः तत्तपसः फलम् ।। 6. सुन्दरसुकुमारसुखोचितेन विविधैस्तपोविशेषैः । तथा शोषित आत्मा यथा न ज्ञातः स्वभवनेऽपि ।। 7. सप्तलवाः यदि आयुः, प्रभूयमानं ततो खलु सिध्यन्ति । तावन्मानं न भूतम्, तस्मात् लवसप्तमा जाता ।। 8. ननु कियत् कर्म, अनुत्तरसुराणां तिष्ठति शेषम्, यावत् षष्ठेन तपसा, निर्जरयति उपयुक्तः ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy