SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ तवो पूर्वाचार्यैर्बहुनिर्णीतत्वात् । तपसि ईशानेन्द्रो राजगृहे श्रीवीरं शुद्धभावं नत्वा भक्तिभावितनिजस्वान्तो द्वात्रिंशद्वद्धं नाट्यं विधाय दिवि प्रापत् । श्रीगौतमपृष्टः श्रीवीरस्तद्भवं प्राह - ।। अथ तामलितापसकथा ।। ताम्रलिप्त्यां मौर्यपुत्रस्तामलिनामा गृहपतिर्धनी, वैराग्यात्सर्वेषां देवनृपश्वादीनामविशेषेण प्रणामकरणरूपां प्रणामी दीक्षां प्रपन्नः । ऊर्ध्वबाहुरभिसूर्यमातापयन्नित्यषष्टतपाः पारणके केवलौदनम् एकविंशतिवारान् जलेन प्रक्षाल्य पारयन् षष्ठीसहस्रवर्षपर्यायः पादपोगमनानशनमाश्रितः । तदानीं बलिचञ्चावास्तव्यैरसुरैरनिन्द्रैरागत्य द्वात्रिंशद्वद्धनाट्यविधिं विधाय, बलीन्द्रत्वनिदानाय भृशं प्रार्थ मौनी तदकृत्वा ईशाने इन्द्रत्वेनोत्पेदे । तदानीं बलिचञ्चासुरैरागत्य कदर्थ्यमानं निजशरीरमवधिना देवेभ्यश्च ज्ञात्वा रुष्टो दृशैव बलिचञ्चा भस्मीचकार । तैर्भीतैः क्षमितः स्वतेजोलेश्यां संहृत्य तां तथावस्थां चकार । ततो बलिचञ्चासुरा ईशानेन्द्रस्याज्ञापरा बभूवुः । ईशानेन्द्रः साधिकद्विसागरायुरनन्तरं महाविदेहे सेत्स्यति । ।। श्री भगवती ३ शतके १ उद्देशे ।। ।। इति तामलितापसकथा || अनादिनिधनैर्जीवैस्त्वाहारादय एवं भुक्ताः । यतः 9 "हिमवंत - मलय-मंदर- दीवोदहि-धरणिसरिसरासीओ । अहिअयरो आहारो, छुहिएणाहारिओ होज्जा ।। १९९ - 10 जंण जलं पीयं, घम्मायवजगडिएण तं पि इहं । सव्वेसु वि अगड-तलाय - नई - समुद्देसु न वि होज्जा ।। " [ उपदेशमाला - १९८-१९९] किं बहुना 11 "पीयं थणयच्छीरं, सागरसलिलाओ होज्जा बहुययरं । संसारम्मि अणंते, माऊणं अन्नमन्नाणं ।। " [उपदेशमाला- २००] 9. हिमवन्त-मलय-मन्दर- दीपोदधि-धरणिसदृशराशेः । अधिकतर आहारो क्षुधितेनाहारितो भवेत् ।। 10. यदनेन जलं पीतं ग्रीष्मातपाभिभूतेन तदपि इहलोके । सर्वेष्वपि अवट - तडाग - नदी समुद्रेषु नापि भवेत् ।। 11. पीतं स्तनकक्षीरं सागरसलिलाद् भवेद् बहुतरम् । संसारेऽनन्ते मातॄणामन्यान्यासाम् ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy